SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ द्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नगरे समुद्दविजयस्स रनो भारियाए सिवाए देवीए पुनरत्तावरत्तकालसमयंसि जाव चित्ताहिं गन्मत्ताए वेकंते, सव्वं तहेव सुमिणदंसणदविणसंहरणाइयं एत्य भणियव्वं ॥१६२॥ तेणं कालेणं तेणं समएणं अरिहा अरिटुनेमी जे से वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपरखेणं नवण्हं मासाणं जाव चित्ताहिं नक्खतेणं जोगमुवागएणं अरोगा अरोगं पयाया। जम्मणं समुद्दविजयाभिलावेणं नेतन्वं, जाव तं होउ णं कुमारे अरिहनेमी नामेणं ॥१६३॥ अरहा अरिहनेमी दक्खे जाव तिनि वाससयाई कुमारे अगारवासमझे वसित्ता णं पुणरवि लोयंतिएहिं जीयकाप्पिएहिं देवेहिं तं चेव सव्वं भाणियव्वं, जाव दायं दाइयाणं परिभाएत्ता जे से वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुवण्हकालसमयसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए नगरीए मज्झं निग्गच्छइ, नि २ ता जेणेव रेवयए उजाणे तेणेव उवागच्छद, उ २ असोगवरपायवस्स अहे सीयं ठावेइ, सीये २ त्ता सीयाए पच्चोरुहइ, सी २ ता सयमेव आभरणमल्लालंकारं ओमुयइ, १वकते। भरहाणं अरिट्रनेमी तिण्णाणोषगप होत्था, चइस्लामीति जाणति, चयमाणे ण माणति, चुतो मिति जाणति । अं स्थणि च, अरहा अस्ट्रिनेमी सिवाए देवीए कुछिसि गम्भसाप बर्कते तं रयणि च णं सा सिवा देवी सयणिज्जसि सुत्तजागरा ओहोरमाणी ओहोरमाणी०पर्व सुमिणदंसण सव्वं । तेणं कालेणं च-छ॥ २जायकम्मं जहा बद्धमाणस्त । तेणं कालेण तेणे समपण अरहा छ॥३०लापेणं भाणियध्वं च ॥ ४ दक्खे पतिण्णे पडिरूधे भहए विणीए तिग्नि च॥ ५ कुमारवास० च-छ ॥ ६ देवेहि ताहिं इट्राहि जाव भविस्सति सि कट्ट। पुब्धि पि यण अराहतो अरिष्ट्रनेमिस्स माणुस्सातो निहत्थधम्मातो अणुत्तरे अधोधिए ण णाणदसणे होत्था। ततेणं अरहा अरिट्रनेमी तेणं अणुत्तरेण अधोधिएणं णाणदसणेण अप्पणा णिक्खमणकालं आभोरति, रत्ताचेचा हिण्णं जाव परियाभापत्ता च ॥७ ममणुगम्ममाणमग्गे सेर्स तं चेव बारवर्ति नगरि मनन च-छ॥ ८ उजाणे जेणेव असोगवरपायचे तेणेव च ॥९०काराइं ओमु० च । "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy