SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ओ २ ता सयमेव पंचमुट्ठियं लोयं करेइ, २ ता छटेणं भत्तणं अपाणएणं चित्ताहि नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय तेगेणं पुंरिससहस्सेणं सद्धि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए॥१६४॥ अरहा णं अरिहनेमी चउप्पन्नं राइंदियाई निचं वोसट्रकाए चियत्तदेहे तं चेव सव्वं जाव पणपन्नेइमस्स राइंदियस्स अंतरा वट्टमाणे जे से वासाणं तच्चे मासे पंचमे पक्खे अस्सोयबहुले तस्स णं अस्सोयबहुलस्स पन्नरसीपक्खेणं दिवसस्स पच्छिमे भागे उप्पि उर्जितसेलसिहरे वडपायवस्स अँहे छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्वेणं जोगमुवागएणं झाणंतरियार वट्टमाणस्स जाव अँणते अणुत्तरे जावं सव्वलोए सव्वजीवाणं भावे जाणमाणे पासमाणे विहरइ॥१६५॥ अरहओ णं अरिट्ठनेमिस्स अट्ठारस गणा गणहरा होत्था । अरहओ णं अरिट्ठनेमिस्स वरदत्तपामोक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था। अरहओ णं अरिट्ठनेमिस्स अजजक्खिणिपामोक्खाओ चत्तालीसं अजियासाहस्सीओ उकोसिया अजिया संपया होत्था। अरहओ अरिद्वनेमिस्स नंदपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी अउणतरि च सहस्सा उक्कोसिया सेमेणोवासगसंपया होत्था। अरहओ अरिहनेमिस्स महासुब्वया पामोक्खाणं तिनि सयसाहस्सीओ छत्तीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया होत्या । अरहओ अरिट्ठ. चत्तारि सया चोदसपुव्वीणं अजि १पुरिससाहस्सीए सदि छ॥१०मप रातिदिप अंतरा छ॥३०माणस्स घ॥ ४-५ आसोय घ-- ॥ ६ भागे उजि क-च ॥ ७०हरसि येडसपाय ग-छ। ८ अहे अट्टमेणं भत्तणं ग-छ॥ ९ अणते अणुसरे केषलनाणे उपपन्ने । तपण अरिहा अरिटनेमी सम्ब० । अणते जाय केवलनाणसणे समुप्पण्णे । तते ण से भरखा जाते विहरह छ॥ १.जाव जाणमाणे च ॥ ११ साधनसंपया ॥ "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy