SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ लोयं करेइ, स २ ता छटेणं भवेणं अपाणएणं हत्थुत्तराहि नक्खयेणं जोगमुवागरणं एगं देवदूसमायाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ ११४॥ समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्या, सेण परं अचेलेपाणिपडिग्गहए ॥ ११५॥ समणे भगवं महावीरे साइरेगाई दुवालस वासाई निचं वोसट्ठकाऐ चियत्तदेहे जे केइ उपसग्गा उप्पजति, तं जहा-दिव्वा वा माणुस्सा वा तिरिपखजोणिया वा अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्मं सहह खमइ तितिक्खइ अहियासेइ ॥११६॥ सेए णं समणे भगवं महावीरे अणगारे जाए इरियासमिए भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिए मणसमिए वइसमिए कायसमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुतिदिए गुत्तबंभयारी अकोहे अमाणे अमाए अलोभे संते पसंते उपसंते परिनिन्खुडे अगासरे अममे अकिंचणे छिनंगथे निरुक्लेवें, कंसपाई श्व मुक्तोपे, संखो व निरंजणे, जीवो इव अपडिहयगई, गगनं पिव निरालवणे, वायुरिख अपडिबद्धे, सारयसलिलं व सुद्धहियएँ, पुस्खरपसे व निरूवलेवे, कुम्मी इव गुत्तिदिए, खग्गिविसाणं व एगजाए, विहग इव विष्पमुके, भारुडपक्खी इव अप्पमत्ते, कुंजरो इव सोडीरे, क्सभो इव जायथामे, सीहो इव दुद्धरिसे, मंदरो इव अप्पकंपे, सागरो इस मंभीरे, चंदो इव सोमलेसे, सूरो इव दित्ततेए, जञ्चकणगं व जायसवे, सुंधरा इव सवफासविसहे, सुहुयहुयासणो इव तैयसा १०कार विपित्तदेहे ॥ २लए णं से अनर्थ क-ख-ग-ध-च॥ ३ भिन्नगथे क-॥ यप, आगरिसपलिभागे विश्व पागडभाये, पुक्क०५ मसणे, खरो छ। "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy