SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ४० जलंते ॥ ११७ ॥ - ऐतेस पदाणं इमातो दुन्नि संघयणगाहाओ - कंसे संखे जीवे, गगणे वायू य सरयसलिले य । पुक्खरपचे कुम्मे, बिहगे खग्गेय भारंडे ॥ १ ॥ कुंजर वसभे सीहे, णगराया चैव सागरमखोभे । चंदे सूरे कणगे, वसुंधरा चे हूयवहे ॥ २ ॥ - नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधो भवति । से य पडिबंधे चउव्विहे पण्णत्ते, तं जहा-दव्वओ खेत्तओ कालओ भावओ । दव्वओ णं सचित्ताचित्तमीसिएस दव्वेसु । खेत्तओ णं गामे वा नगरे वा अरण्णे वा खित्ते वा खले वा घरे वा अंगणे वा णहे वा । कालओ णं समए वा आवलियाए वा आणापाणुए वा थोवे वा खणे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालसंजोगे वा । भावओ णं कोहे वा माणे वा मायाए वा लोभे वा भये वा हासे वा पेज्जे वा दोसे वा कलहे वा अन्भक्खाणे वा पेसुन्ने वा परपरिवाए वा अरतिरती वा मायामोसेवा मिच्छादंसणसल्ले वा । (ग्रं० ६०० ) तस्स णं भगवंतस्स नो एवं भवइ ॥ ११८ ॥ से भगवे वासावासवजं अट्ट गिम्हहेमंतिए मासे गामे एगराईए नगरे पंचराईए वासीचंदणसमाणकप्पे समतिणमणिलेडकंचणे समदुक्खमुहे इहलोगपरलोगअपडिवद्धे जीवियमरणे निरवर्कखे संसारपारगामी कॅम्मसंगनिग्धायणट्टाए अब्भुट्टिए एवं च णं विहरः ॥ ११९ ॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुतरेणं चरितेणं अणुत्तरेणं आलएण अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं मद्दवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्ठीए अणुत्तरेणं सच्चसंजमतवसुचरियसोवच इयफलपरिनिव्वाणमग्गेण अप्पाणं १ ४ संघ एतचिह्नमध्यवर्ति गाथायुगलं भव० ॥ २ संगणि० भ● ॥ ३ शेष सहुबहुते छ । व कम्मसत्तनि अर्वा "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy