SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ३८ रोवदिट्टेणं मग्गेणं अकुडिलेणं, हंता परीसहचे, जय २ खत्तियवरवसहा! बहूई दिवसा बहूई पक्खाएं बहूई मासाई बहुई उऊई बहूई अयणाई बहूई संवच्छराई अभीए परीसहोवसग्गाणं खतिखमे भयभेरवाणं धग्मे ते अविग्धं भवति कट्टु जय २ सद्दं पउंजंति ॥ ११२ ॥ तए णं समणे भगव महावीरे नयणमालासहस्सेहि पेच्छिज्जमाणे २ वयणमालासहस्सेहि अमिथुव्वमाणे २ हिययमालासहस्सेर्हि ओनंदिज्जमाणे २ मणोरहमालासह - से विच्छिमाणे विच्छि २ कंतिरूवगुणेहि पत्थिज्जमाणे प २ अंगुलिमालासहस्सेहि दाइज्जमाणे दा २ दाहिणहत्येणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छमाणे २ भवर्णेपंतिसहस्सा समतिच्छमाणे स २ तंतीतलतालतुडियगीयवाइयरवेणं महरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे प२ सव्विडीए संव्वजुईए सव्ववलेणं सव्ववाहणेणं सव्वसमुदपणं सव्वादरेणं सव्वविभूतीए सव्वविभूसाए सव्वममेण सव्वसंगमेणं सव्वपगतीहिं सव्वगाडएहि सव्वतालायरेहि सम्बोरोहेण सम्यपुष्पवत्यगंधमशालंकारविभूसाए सव्वतुडियसद्दसष्णिणादेणं महता इडीए महता जुत्तीए महता बलेण महता वाहणं महता समुदपणं महता वस्तुडिसजमगसमगप्पवादितेणं संखपणवपडहभेरिझल्लरिखरमुँहिहुडुक दुंदुभिनिग्धोसनादिय - वेणं कुंडपुर नगरं मज्झमज्झेणं निग्गच्छ, नि २ त्ता जेणेव णायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छ ॥ ११३ ॥ २ ता. असोगवरपायवस्स अहे सीयं ठावेइ, अहे २ ता सीयाओ पचोरुहह, सीयाओ २ त्ता सयमेव आहरणमल्लालंकारं ओमुयह, आभर २ सयमेव पंचमुट्ठियं १० अभिभषिया गामकंटगोवसग्गाणं धम्मे ते अविग्ध छ ॥ २°स्से अनिंदि च ॥ ३ मारिजणसद्द छ ॥ ४०२ बहूई भवन ॥ ५णवर पं० ॥ ६ - एतच्चिचमभ्यगतः पाठ: अर्वा । तालपत्रीयप्रतिषु तु एतत्स्थाने जाव इत्येव वर्त्तते ॥ ७ मुनि छ । "Aho Shrut Gyanam"
SR No.009667
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1960
Total Pages468
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & Paryushan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy