________________
७५८
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ५ स. ८
यशक्तिव्यतिरेकोऽवान्तरजातिविशेषो नोपपद्यते । तथाहि किमसौ शालेः संग्राहकः स्यात्प्रतिक्षेपको वा । शालित्वमपि तस्य संग्राहक स्यात् प्रतिक्षेपकं वा । आद्यकल्पे शिलातल्पशायिनोऽपि शालेरङ्कु
रोत्पादनप्रसंगः । तज्जनकजातिविशेषसद्भावात् । अथ तम्य प्रति५ क्षेपकोऽसौ तदा केदारोदरकर्दमस्यापि शालेः कुतस्त्यमङ्कुरकरणं
तस्याभावात् । शालित्वमपि यदि तत्संग्राहकं तदा कोद्रवादेः कुताऽङ्कुरोत्पत्तिः स्यात् । स्वसंग्राहिकशालित्वस्य तत्राभावेन तस्याप्यभावात् । अथ तत्तस्य प्रतिक्षेपकं तदा शालेर्न कदाप्यकुरो
त्पादो भवेत् तस्य तत्राभावात् । अथ जातिविशेषशालिवेऽन्योन्यं न १. संग्राहकप्रतिक्षेपको । लोकोत्तरमेतत् । लौकिकसकलजातीनां संग्राहकप्रतिक्षेपकत्वेनावस्थितेविरोधाविरोधाभ्यामन्यस्य प्रकारस्थाभावात् । अथ यः शालिभेदो जनकस्तस्यैव संग्राहको जातिविशेषः प्रतिक्षेपकोऽपरम्य शालित्वमप्यन्त्यशालिक्षणसंस्थस्यैव जातिविशेषस्य संग्राहक, प्रतिक्षेपकमन्यस्यति व्यक्तिभेदेन संग्रहप्रतिक्षेपावपि न विरुद्धाविति चेत् । अस्तमितमिदानीं तदतज्जातीयत्वविरोधेन परिदृश्यमानम्। कतिचिद् व्यक्तिप्रतिक्षेपेऽपि परस्परं तुरङ्गकुरङ्गमयोरपि संभेदस्य कचन संभाव्यमानत्वात् । किं च । यो यस्य जातिविशेषः स चेतं व्यभिचरेत् । व्यभिचरेदपि शिंशयापि पादपम् । अविशेषात् । तथा च
दत्तस्त्वयैव स्वभावहेतुमूले कुद्दालः । अथाकालमेष प्राणिति स्वभाव२० हेतुरनुपहतेन स्वेन विपर्ययबाधप्रमाणयुषा । अत्र तु तन्नास्तीति चेत् ।
स्यादेतत् यदि त्वदायत्ता वस्तुव्यवस्थितिः स्यात् । न चैवम् । अतोऽत्रापि तदस्त्येव अन्यथा स्वभावत्वस्याप्यनुपपत्तिः । उपपत्तौ वा किं बाधकघोषाडम्बरेणेति । अपि च विशेषो विशेष प्रति प्रयोजकः ।
अवान्तरजातिविशेवश्च के कार्यगतं विशेष प्रति प्रयोजकः । अङ्कुरत्वं २५ प्रतीति चेत् । एवं तर्हि न बीजस्याङ्कुरं प्रति प्रयोजकत्वमिति शिलाश
कलादेबीजादपि तदुत्पत्तिप्रसाक्तिः । अथ न शिलादावबीजे बीजस्म
"Aho Shrut Gyanam"