________________
प्रमाणनयत्तत्त्वालोकालङ्कारः
[ परि. ५ सू. ८
संयोगस्य तदावरणे सामर्थ्याभावात् । न खलु यावानवयव द्रव्यसंयोगोऽवयवमावृणोति तावानेवावयविनं तस्य महत्त्वात् । यद्येवं प्रदेशतस्तस्यावरणमस्ति न वा । अस्ति चेत् । न युक्तमेतत् । अनंशस्य प्रदेशाभावस्तथा तन्त्वावरणस्यानुपपत्तेः । उपपत्तौ तु विरुद्धधर्मसंसर्गः ५ स्पष्ट एव । अथावयवावारक द्रव्यसंयोगेनावयविन: प्रदेशतोऽपि शे तस्योपलब्धिप्रसंगात्समोऽप्यवयवी विलोक्येताविशेषात् । न ह्यवयवानामाचरणे वावयविनः कश्चिद्विशेषोऽस्ति । उभयत्रास्यानावृतस्याभ्युपगमात् । समग्रासमग्रशब्दयोश्च यथात्र वृत्तिस्तथोक्तमेव | अवयवाव १० रणेऽप्यवयविनोऽनावरणे च तत्र तस्य वृत्तिविरोधः । यत्खलु यत्र यथा घटादावत्रियमाणे तद्गत
वर्तते .....
૯૪
२०
....
1494
दिना कतिपयावयवानामावरणा
....
तस्याप्यावरण स्वीकर्तव्यम् । यथा च सिद्धो विरुद्धधर्म संसर्गस्ततोऽपि कथंचिदनेकत्वं ततोऽपि चावयवेभ्यः कथंचिदविवाभाव इति । १५ यञ्चोक्तम् -' अनेकवृत्त्यादिसद्भावेऽपि सामान्या
तद्व्यनवदातम् । कथंचिदनेकत्वप्रतिपादकस्यैव प्रमाणस्त्र तत्र प्राक्प्रतिपादनात् ।
इति विचारधुरामधिरोपितो न पुनरेति घटामवयव्यसौ । अवयवव्यतिरेकमुपेयिवानतितरां कथमस्तु सखे ततः ।। ६५० ॥ स्वकप्रतीकप्रकरात्कथंचिद्भिन्नस्वरूपं कलशादिवस्त्वा ?
लक्षणं संप्रति शिक्षयाम ॥ ६५१ ॥
-194
....
....
2004
प्रत्यक्षल
एवं खल्वमी समाचक्षते न रूपादिभ्यः पृथग्भूतोऽवयवी प्रत्यक्षे लक्ष्यते । चक्षुराद्यक्षप्रभवप्रत्यये रूपादिपरमाणुप्रचयस्यैव प्रतिभासात् । नाप्यनुमानेनावयविभावाविनाभावभाजो लिङ्गस्य कस्याप्यसंभवात् । २५ प्रत्युत बाधकमेव तत्रानुमानमुत्तिष्ठते । तथा हि- यदुत्पत्तौ निमित्तं नोपपतिमियर्ति तन्नास्ति यथा वान्ध्येयो नोपपद्यते चावयन्युत्पत्तौ
"Aho Shrut Gyanam"