________________
८७२
प्रमाणनयतत्त्वालोकालङ्कारः
परि. ५ स. ८
नित्यानित्यं वेत्पाद्यावर्तने नानव स्थापतेः । अथ क्रियातिशयः । तथा हि- आत्माऽणुसंयोगाददृष्टापेक्षात्परमाणुयु क्रियोत्पद्यते । क्रियातश्च परस्परं संयुज्यन्ते । नन्वात्मागुसंयोगस्य सदैव विद्यमानत्वान्नि
त्यं तेषु क्रियोत्पत्तिप्रातिः । अयादृष्टापेझोऽसौ कादाचित्क एव । ५ नन्वदृष्टमात्मनां परमाणु क्रियानुत्पतिकालेऽप्यविकलं विद्यत एव । ततः कथं न तदपेक्षात्माणुसंयोगोत्सादः । अदृष्टानामविकलत्वमसिद्धम्, ईश्वरसंजिहीर्षया तदानी तेषां प्रतिबद्धवृत्तिकत्वादिति चेत् । एवं तर्हि न कदाचन कस्यापि कार्यस्योत्पत्तिः स्यात् । ईश्वरेच्छाया नित्यत्वात् । अथ नित्याप्यसौ ततत्सहकारिकारणकलापोपनिपाता१० सर्गविषया संहारविषया च व्यवस्थाप्यते । ननु सहकारिणोऽपि तदायत्तोत्पत्तय इति किं तस्यास्तत्परायत्तताकल्पनेन ।
ईश्वरवादश्च पुरा पराकृतः किमपि कर्कशैोषैः । तत्किं हन्त तदिच्छा तवोत्तरीकर्तुमिह युक्ता ॥ ६३९ ॥ संयोगेऽस्ति तदेवं नापेक्षा काप्यगुप्रबन्धस्य । अविकलकारणताख्यः सिद्धो वस्तुषु ततो हेतुः ॥ ६४०॥ न च युगपज्जायन्ते जन्यान्यणुसञ्चयेन वस्तूनि । तस्माद्विपर्ययोऽयं समस्तु निःशेषदोषपरिहीणः ॥ ६४१ ॥ यज्जायते यदा न हि न तत्तदा विकलकारणं नियमात् ।
अङ्कुर इव शिलायां न च जायन्ते सकृत्पदार्थास्ते ॥ ६४२॥ सर्वथा स्थिरपदार्थसंकथा विस्तरेण च पुरैव फुसिता । स्यात्ततश्च परमाणुनित्यता पक्ष एष कुशली कथं बुधाः ॥६४३॥
व्यणुकाद्यवयविरूपं त्वनित्यमुत्पत्तिहेतुवशात् । इति जगदे यदपि तदप्युपैति युक्तिक्रमं नैव ॥ ६४४ ॥
तथा हि-इत्थं व्यगुकाद्युत्पत्तिं प्रत्यपीपदन् । इहैकस्तावत्परमा२५ णुः कार्यद्रव्यस्यानारम्भक एकस्य नित्यस्यारम्भकत्वे कार्यस्य सत
तोत्पत्तिः स्यात् । अपेक्षणीयाभावात् । अविनाशित्वं च कार्यस्य
"Aho Shrut Gyanam"