________________
परि. ५ सू. ८ }
स्याद्वादरत्नाकरसहितः
.
विन्येव छायापुद्गला हि बिम्बान्निसृत्य प्रतिबिम्बरूपतया परिणमन्त इति । यदपि गदित-- ' कथं वा बिम्बापाये तस्याप्यपायः स्यात् ' इति तत्रायमभिप्रायस्ते न निमित्तकारणापाये कार्यस्याप्यपायः काप्युपलब्धः । कुलालाद्यपायेऽपि कलशादेस्तत्कार्यस्य दर्शनादिति । कदभिप्रायोऽसौ । बिम्चस्य प्रतिबिम्ब प्रति परिणामिकारणतया तद. पाये तत्राप्यपायस्य न्यायानुगृहीतत्वात् । न खलु मृदाद्यपाये कलशादावपायो नोपलब्ध इति । अपाये वा कथं न पृथक्तदवयवोपलब्धिरिति त्वनैकान्तिकं सौदामिनीप्रदीपादिद्रव्याणां विनाशेऽपि पृथक्तदचयवानामनुपलम्भात् । अपि च बिम्बाश्रयाभ्यां भिन्ने प्रतिबिम्बे प्रत्यक्षानुमानाभ्यां प्रमीयमाणेनैवविधकुचोद्यानामवसरः । तथा हि- १० स्वच्छे दर्पणादौ वदनादिप्रतिबिम्बमवलोकयामीति प्रतीतिः प्रतिप्राणि प्रसिद्धा । न हीयं वदनं दर्पणं वा विलोकयामीत्येवस्वरूपोपजायते किं तर्हि वक्त्रादेः प्रतिविम्बमिति । न चेयं भ्रान्ता । तत्र नैतदेवमित्येवंरूपस्य बाधकप्रत्ययस्य कदाचिदप्यनाविर्भावात् । तथा यवतो विलक्षणप्रतीतिग्राह्यं तत्ततो भिन्नं यथा मुद्रातः प्रतिमुद्रा । विल- १५ क्षणप्रतीतिग्राह्य चाश्रयभूतदर्पणादिवत्रादिबिम्बाभ्यां वक्त्रादि प्रतिविम्यामिति । न चैतदसिद्धम् । बिम्बाकारानुकारितया हि बिम्बं प्रत्याभिमुख्येन यद्वर्तते तत्प्रतिबिम्बमिति प्रतीयते यथा मुद्राकारानुकारिणी प्रतिमुद्रेति । तथा प्रतीतौं च कथं ततो बिलक्षणप्रतीतिग्राह्यत्वमस्यासिद्धम् । यत्तूक्तम् --- 'दर्पणकृपाणोदकादिप- २० तिता नयनरश्मयः प्रत्यावर्तन्ते' इत्यादि तद्वथोमकुमुभैन्ध्येियस्योत्तंससूत्रणम् । चक्षुषो रश्मिप्रतिपादनमेव हि तावत्सुधियां शिरःशूलम् । पूर्वमपास्तत्वादमीषां किं पुनस्तत्प्रत्यावृत्त्या तस्यैव मुखस्य ग्रहणमिति । सन्तु वा रश्मयः परिच्छिन्दन्तु च दर्पणप्रतितास्ते तदेव वदनम् । कूपादौ तु कथं कठोरकिरणादिप्रतिबिम्बप्रतिभासः। २१ अधोमुखस्य हि प्रमातुनयनार्जवावस्थितपाथःसन्मुखं प्रसृता रश्मयः
"Aho Shrut Gyanam"