________________
परि. ५ सू. ८] स्याद्वादरत्नाकरसहितः स्याभावाद्भावानां सबंन्धाभावमभिदधानास्तेन संबन्धव्याप्तं कचित्प्रतिपद्यन्ते न वा । प्रतिपद्यन्ते चेत्कथं सर्वत्र सर्वदा संबन्धाभावमभिदध्यु. विरोधात् । नो चेत्कथमव्यापकभावादव्याप्याभावसिद्धिः। परोपगमात्तस्य तेन व्याप्तिसिद्धेरदोष इति चेत् । न । तथा स्वप्रतिपत्तेरभावानुषंगात् । परोपगमाद्धि परः प्रतिपादयितुं शक्यः सर्वथा संबन्धाभावं नात्मा । ५ शक्य एव प्रत्यक्षत इति चेत् । न । तस्य निर्विकल्पकत्वेन न कश्चिस्केनचित्कथंचित्कदाचित्संबद्ध इतीयतो व्यापारान्कर्तुमसमर्थत्वात् । अन्यथा सर्वार्थवेदित्वापत्तेः । सर्वार्थानां साक्षात्करणमन्तरेण संबन्धाभावस्य तेन प्रतिपत्तमशक्तेः । केषांचिदर्थानां स्वातन्त्र्यमसंबन्धेन व्याप्तम् । सर्वोपसंहारेण प्रतिपद्य ततोऽन्येषामसंबन्धप्रतिपत्तिरानु- १० मानिकी स्यादिति चेत्, तर्हि स्वातन्त्र्यमर्थानां न तावदसिद्धानाम् । सिद्धानां तु स्वातन्त्र्यात्संबन्धाभावे तत्त्वतः किं तु देशादिनियमेनोद्भवो दृश्यते । तस्य पारतन्त्र्येण व्याप्तत्वात् ! न हि स्वतन्त्रोऽर्थः सर्वनिरपेक्षितया नियतदेशकालद्रव्यभावजन्मास्ति । न चाजन्मा सर्वथार्थक्रियासमर्थः । स्वयं तस्यापाकरणात् । प्रत्यासत्तिविशेषा- १५ देशादिभिर्नियतोत्पत्तिरर्थस्य स्यादिति चेत् । तर्हि स एव प्रत्यासत्ति - विशेषः संबन्धः पारमार्थिकः सिद्धः । तदुक्तम्----
' द्रव्यतः क्षेत्रतः कालभावाभ्यां कस्यचित्सतः ।
प्रत्यासन्नत्वतः सिद्धः संबन्धः केनचित्स्कुटः ।।' कस्यचिद्धि पर्यायम्य सतः केनचित्पर्यायेण सहैकद्रव्ये समवाया- २० व्यप्रत्यासत्तिर्यथा स्मरणम्यानुभवेन सहात्मन्येकत्र समवायस्तमन्तरेण तत्रैव यथानुभवं स्मरणानुपपत्तेः सोममित्रानुभवाद्विष्णुमित्रस्मरणानुपपत्तियन् । संतान प्रात्तदुपपत्तिरिति चेत् । न । संतानत्यावस्तुत्वे तन्नियमहेतुत्वाघटनात् । वस्तुचे वा नाममात्रं भिग्रेत । संतानो द्रव्यमिति न वाचविशेषः । यत्संताने वासनाप्रबोधात संताने स्मरणमिति २५ नियमोपगमोऽपि न श्रेयान् । प्रोक्तदोषानतिकमात् । संतानस्यात्म
"Aho Shrut Gyanam"