SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ परि. १ स. ६ ] स्यावादरत्नाकरसहितः ततस्तदपेक्षयाऽस्योपपन्नमेव साधकतमत्वमिति चेत् । ननु वृद्धनैयायिकोपकल्पितेन्द्रियादिप्रामाण्यमुपेक्ष्य किमितीयत्कल्पनाकष्टसङ्कटमाविष्टोऽसि । अमां प्रति तस्यानेन व्यवहितव्यापारत्वान्न मुख्यं साधकतमत्वमिति चेत् । एवमेतत् । किन्तु यद्यस्मिन्नेचार्थे तव दोहदस्तदा ज्ञानमेव च तथा स्वीक्रियतां तस्यैव प्रमितावव्यवहितव्यापारत्वात् । ५ साकल्यस्य तु तेन व्यवहितव्यापारत्वात् । किञ्च सकलानि कारकाणि साकल्याभिधानधर्मसमुत्पत्तौ प्रवर्तन्तेऽसकलानि वा । न तावत्सकलानि अन्योन्याश्रयप्रसङ्गात् । सिद्धे हि साकल्याभिधाने धमें तेषां सकलरूपतासिद्धिस्तत्सद्धौ च साकल्याभिधानधर्मसिद्धिरिति । नाप्यसकलानि अतिप्रसङ्गात् । अपि च यया प्रत्यासत्या सकलानि साकल्याख्यं १० धर्मामुत्पादयन्ति तयैवार्थोपलब्धिमप्युत्पादयिष्यन्तीति व्यर्था साकल्याख्यधर्मकल्पना । किञ्च 'शब्दपदाथिकाऽर्थपदार्थका वा भावप्रत्ययप्रकृतयो भवन्ति' ' शब्दपदाथिका अर्थपदा-इति सकल इत्येतस्य शब्दस्य भावः सकलेषु र्थिका वा भावप्रत्यय- अर्थेषु वाच्येषु प्रवृत्तौ निमित्तमिति शब्दपदार्थ- १५ प्रकृतयो भवन्ति' इति । आश्रित्य शब्दपदार्थकाद कात् सकलानामर्थानां भावः स्ववाचकसकलयंपदार्थकाद्वा सकलपदात्शब्दस्य प्रवृत्तौ निमित्तमित्यर्थपदार्थकाद्वा सकल स्य शब्दादुत्पन्नेन भावप्रत्ययेनष्या प्रवृत्तिनिमित्तत्तिनिमित्तस्य सत्त्वात्स्वरूपसमुदायसम्बन्धज्ञानजनक- मेवाभिधीयते । तच्चेह सत्ता, स्वरूपमात्रम्, स्वरूपत्वं विकल्प्य खण्डितम् . उतम् समुदायः, सम्बन्धो, ज्ञानजनकत्वं वा व्याक्रि- २० . सम्यो ज्ञानजनकत्व वा । येत, पक्षान्तराभावात् । तत्र प्रथमपक्षद्वयं पापीयः । वैकल्यदशायामपि कारकाणां सत्तायाः स्वरूपमात्रस्य च सद्भावतः प्रमाणताप्रसंगात् । अथ समुदायो भावशब्देनाभिधीयते । सोऽपि किमेकाभिप्रायतालक्षणः, एकदेशे मीलनस्वभावो वा । आद्यपक्षस्तायदसम्भवी, केषांचिचक्षुरादीनां कारकाणामभिप्रायशून्यत्वेन समस्तानामेकाभिप्रायत्वस्या- २५ १'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति पा. सू. ५-१-१२४. ष्यमाभिधीयमानस्य प्रवृ-. "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy