SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. ६ ] स्याद्वादरत्नाकर सहितः अर्थ वेदनमिप्यतेऽस्य नित्यं न ततो दूषणमम्बरप्रसङ्गः । कुरु मैक्मलीकचापलाकि नित्यैकान्तवि कुट्टनात्पुरस्तात् ॥ ५३ ॥ व्याप्तिस्तथानुमितिहेतुरियं बुधानां दिग्देशकालनियमेन विनाऽप्रसिद्धा । तस्याश्च न ग्रहणकारणमस्य किञ्चित् नैयायिकस्य कृपणस्य विलोकयामः ॥ ५४ ॥ तथाहि इन्द्रियाधीन मध्यक्ष मुत्पद्यते सन्निकृष्टे यथागोचरे जन्मिनाम् । मानसाध्यक्षमप्येवमेवेत्यतस्तेन नैवाविनाभावसंवेदनम् ॥ ५५ ॥ इति १० यदपि प्रभाकरमतमाविष्कुर्वन् शालिकः प्रमाणपरायणे । ' मानत्वे संविदो बाह्यहानादानादिकं फलम् ।। प्रभाकरानुसारिशालिकमतखण्डनम् । ज्ञानस्य तु फलं सैव व्यवहारोपयोगिनी ॥ १ ॥ ' इति कारिकां विवृण्वन् ' यदा मितिर्मानमिति भावसाधनं मानमाश्रीयते । तदा संविदेव प्रमाणम् । तस्याश्च व्यवहारानुगुण- १५ स्वभावत्वाद्धानादानोपेक्षाः फलम् । मीयते अनेनेति तु करणसाधने मानशब्दे आत्मनः सन्निकर्षान्मनोज्ञानस्य ज्ञायते ज्ञप्तिर्जन्यतेऽनेनेति व्युत्पत्तिबलात्प्रमाणत्वे तंडलभाविनी फलसंविदेव बाह्यव्यवहारोपयोगिनी सती ' इति प्राह । यदपि च । ' आपेक्षिक च करणं - मन इन्द्रियमेव वा ॥ तदर्थसन्निकर्षो वा मानं चेत्पूर्वकं फलम् ॥ १ ॥' इति कारिकां व्याख्यायन् ' यदा तु साधकतमस्य करणत्वात्तमम्प्रत्ययार्थस्यवातिशयस्य बाह्यापेक्षत्वादालोकाद्यपेक्षं मन इन्द्रियमेव वा तस्य वा विषयसन्निकर्षस्तस्य चात्मनः १ मालभारिणी । २ अत्र छन्दोभङ्गो दृश्यते तच लेखकप्रमादादिति मन्य । अतः 'नियतैकान्त' इति युक्तं विभावयामि । ३ प्र. पं. प्र. ५, .प. १ पृ. ६४ प. १ ६१ "Aho Shrut Gyanam" २०
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy