SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ६ षष्ठः सन्निकर्षः । सोऽपि संयोगादिसम्बन्धान्तरनिराकरणादेव निरस्तः । न हि संयोगसमवाययोरन्यतरेण सम्बन्धेनासम्बद्धयोर्वस्तुनोर्मलयहिमालयशैलयोरिव स सङ्गच्छते । यदप्यसन्निकृष्टस्य ग्रहणे सर्वस्य सर्व त्रार्थे ज्ञानमुत्पद्यतेति नैयायिकैरुदनीवमुद्गीर्यते । तदप्येतेन प्रक्षिप्तम् । ..५ असन्निकृष्टस्य योग्यस्यैव ग्रहणाभ्युपगमात् । कथमन्यथा सन्निकृष्टेऽपि सर्वत्रार्थे ज्ञानं नोत्पद्येत । एवं च सति यस्मिन् सत्यपि यन्नोपजायते न तत्तत्करणम् । यथा सत्यपि शालिबीजेऽनुपजायमानः कोद्रवाङ्कुरः । सत्यपि सन्निकर्षे नोपजायते चार्थप्रमितिरितीदमनवयं सन्निकर्षप्रामाण्य बाधाविधायि साधनमवतरति । ततस्तत्र बाह्ये विषये रूपादौ चतु१० ष्टयसन्निकर्षाज्ज्ञानमुत्पद्यते इत्याद्यपि व्योमकमलिनीकुसुमसुकुमारता श्लाघां नातिशेते। किञ्च यदि निगदसि विद्वन्मानतां सन्निकर्षे कथय कथामिदानीमस्तु सर्वज्ञवार्ता । असति न खलु तीतोनागते वस्तुजाते _प्रमितिजननहेतुः सन्निकर्षः समस्ति ।। ४९ ॥ अथो भवेजन्म यदैव यस्य संवेदनं तस्य तदैव च स्यात् । इत्थं कथं हन्त मृगाङ्कमौलेः सर्वज्ञता कल्पशतैरपि स्यात् ॥ ५० ॥ वर्तमानविषयानथ सर्वान् वेत्ति विश्वविदुरत्वमतश्चेत् । २० नैव भाविविषयाणि वचांसि स्युः प्रमाणमिह तस्य तदानीम् ॥५१ ॥ . ततश्च तदुपदेशवशेन विशंकिताः कथय कोविद भाविफलार्थिनः । कचन कर्मणि किं कलितोद्यमाः स्युरिति तस्य भत्कथमाप्तता ॥५२॥ ....१ 'कारणम् ' इति भ. पुस्तके पाठः । २ 'तीतानागते' शब्देऽकारलोपे प्रमाणे मृग्यम् । 'वष्टि भागुरिरलोपमवाप्योरुपसर्गयोः ।' इति भागुरिमलेनावाप्योरेवाकारलोपस्यानुशासनादतीत्युपसर्गगताकारलोपस्याननुशासनाच्च । कदाचिच्छन्दोमङ्गमियाकारलोप आहतः स्यात् । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy