SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. ६ अथ प्रमातृगतस्य प्रतिबन्धकापगमरूपस्य तस्य सन्निकर्षसहप्रतिबन्धकापगमः सन्नि-कारित्वं स्वीक्रियते तदपि न समगतम् । प्रमातुः ..कर्षसहकारीति मतस्य खलु प्रमामुपजनयतः सन्निकर्षः प्रतिबन्धका. पगमश्च सहकारीत्येव युक्तम् । प्रतिबन्धकापगमः .५ सन्निकर्षसहकारीति तु कौतस्कुती, नीतिः । नहि दाह्यसंयोगसहकारिणः कृपीटयोनेः स्फोटं घटयतो मणिमन्त्रादिप्रतिबन्धकाभावः संयोगस्य . सहकारीति वक्तुं युक्तम् । ननु प्रमोपजनने प्रमातृसहकारिणश्चक्षुषो व्याप्रियमाणस्याञ्जनादिकं चक्षुष एव सहकारि न प्रमातुरेवमत्रापि प्रतिबन्धकापगमः सन्निकर्षस्थैव सचिवो भविष्यतीति चेत् मैवम् । १० अञ्जनादिकं हि चक्षुषस्तिमिराद्यभावस्वभावातिशयविशेष पोषयतीति तत्रैव तस्य साचिव्यमुपपद्यते । प्रक्रान्ते तु नैवमुभयस्यापि प्रमा प्रत्येव व्यापारात् । तथापि सन्निकषमेव प्रतिप्रतिबन्धकापगमस्य सहकारित्वकल्पने तच्छिद्रेणैव विपर्ययपाटचरः प्रविशन्नशक्यः प्रतिरोद्भुम् । तथाच प्रतिवन्धकापगम एव साधकतम एवं स्यात् । नन्वेवं प्रति१५ बन्धकापगमस्य साधकतमत्वसिद्धौ बद्धकक्षाणां वः स एव. प्रमाणं स्यात् तथा चोपयोगस्यादितः प्रमाणत्वसमर्थनमनायैव भवेदिति चेत् नैवम् । प्रतिबन्धकापगमे साधकतमत्वस्य प्रतिबन्धिन्यायेनैवाभिधानात् । यदि प्रमातृसहकारितायामुभयोरविशि ष्टायामपि सन्निकर्षस्यैव साधकतमत्वमिष्यते तदा प्रतिबन्धकापगमस्यैव २० किं न स्यादिति । तत्त्वतस्तु यत्फलं प्रत्यत्यन्ताव्यवहितव्यापार तदेव साधकं साधकतमम् । अत एव च प्रमाणम् । तच्च नोपयोगादपरमुपपद्यते । अयं चोपयोगः स्वपरप्रमितिरूपस्तस्यां एव व्यापारांशमाश्रित्य प्रमाणताव्यवहारादिति ज्ञानमेव प्रमाणम् ।प्रमाणभूतस्य ज्ञानस्य हेतुत्वात् सन्निकर्षस्यापि प्रामाण्यं प्रतिजानीमह इति चेत् । १.प्रमातुः खलु' इत्यस्य स्थाने ' तस्य तु' इति म. पुस्तके पाठः । २ प्रतिप्रश्नेन समाधानं यत्र क्रियते तत्र प्रतिबन्धिन्यायोऽवतरति । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy