________________
परि. १ सु. २] स्थाद्वादरत्नाकरसहितः स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तत्वात् प्रान्तं च । अनुमानं हि स्वात्मनि प्रतिभातेऽनर्थे सामान्यस्वरूपेऽर्थत्वं स्वलक्षणरूपतामारोप्य प्रवर्तत इति भ्रान्तम् । तथापि स्वभावकार्यलिङ्गदर्शनजन्यतया पारम्पर्येण स्वभाविनि कारणे च प्रतिबद्धत्वात् तत्प्रापकतयार्थाविसंवादकत्वेन प्रमाणम् । तदुक्तम् 'अतस्मिंस्तद्ग्रहो भ्रान्तिरपि सम्बन्धतः प्रमा' ५ इति । अनुमानविकल्पान्तराणां नियतार्थप्रतिबन्धाभावादप्रापकत्वेनाविसंवादकत्वानुपपत्तेरप्रामाण्यम् । यथाध्यवसितप्रापकं च प्रमाणम् । अतः पीतशङ्खादिनाहिज्ञानानां शङ्खमात्रादिप्राप्तौ सत्यामपि न प्रामाण्यं यथाव्यवसितस्याप्राप्तेः । अध्यवसितो हि पीतः शङ्खः प्राप्यते। नर्तुं श्वेतः । तस्माद्यथाध्यवसितार्थप्रापकमविसंवादिज्ञानं प्रमाणमिति १० स्थितम् ।
एतदध्यवसिताखिलवस्तुप्रापकत्वमविसंवदनं यत् । व्याहृतं सकलमानसमानं लक्ष्म तन्न घटनामुपयाति ॥ २३ ॥
अध्यवसायस्य सुगतशासने वस्तुविषयत्वाभावात्। अवस्तुनश्च प्राप्तुमशक्यत्वात् । तदुक्तम् । 'यथाध्यवसायमतत्वात् यथा तत्त्वं १५ चानध्यवसायात्' इति । मूलभूतवस्तुप्राप्तिः पुनरन्धकंटकीयन्यायमनुसरति । नहि तदन्यतरेणापि प्रमाणेन दृष्टं यद्गत्वा प्राप्यते । सन्तानप्राप्त्या तत्प्राप्तिरित्यपि न पेशलम् । क्षणक्षयिक्षणपरम्परातः पृथग्भूतस्य पारमार्थिकस्य सन्तानस्य ताथागतैरस्वीकरणात् । अथापारमार्थिकेऽपि सन्ताने सति संवृतिमाहात्म्यात् प्रमाणलक्षणमिदं निर्वक्ष्यति । २० यथोक्तम् । ' सांव्यवहारिकस्य चैतत् प्रमाणस्य लक्षणं । वस्तुतस्त्वनाद्यविद्यावासनारोपितग्राझग्राहकादिभेदप्रपञ्चं ज्ञानमात्रमधेदमिति किं प्राप्यते किं वा प्रापयति' इति । तदिदं स्वसमयोद्धोषणमात्रे न कञ्चन प्राकरणिकमर्थ समर्थयते । अविचारितरम्या हि प्रतीतिः संवृतिरिति सम्मतं सौगतानाम् ! या च न विचारगोचरे विचरति । २५
१. न' इति प. पुस्तके पाठः । २ स्वागता । ३ अन्धस्य यथा कण्टकोपरि पादो यदृच्छया पतति तद्वदित्यर्थः ।
"Aho Shrut Gyanam"