________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू.२ * ताताजन्म वपुर्विलचित्तवियत् क्रौर्य कृतान्ताधिकम् ।
शक्तिः कृत्स्नसुरासुरोष्मशमनी तातादयोः पदम् ।। सर्व वत्स तवातिशायिनिधनं क्षुद्रात्तु यत्तापसात् ।
तेनाहं त्रपया शुचा च विवशः कष्टां दशामागतः॥४॥' इति 'द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी॥५॥'
इति
*'तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिमिरिष्यते च या ॥ १० प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ॥६॥'
इत्यादौ।रक्तं पटं वयेत्यादौ, ‘अग्निहोत्रं जुहुयात् स्वर्गकाम' इत्यादौ च, यथाक्रमं वनमिति करेणेति द्विजेभ्य इति क्षुद्रात्तापसादिति कपालिन इति रणाश्वमेधे इत्यादेः रक्तं पटामित्यादेरग्निहोत्रमित्यादेश्वांशाद्विधेयादपि पुरो द्वितीयाद्या विभक्तयः ।
तथा तेप्वेव 'कारणगुणानुवृत्त्या द्वौ ज्ञाने तपसि चातिशयमाप्तौ ॥ व्यासः पाराशर्यः स च रामो जामदग्न्य इह ॥ १॥" इति
'सूर्याचन्द्रमसौ यत्र चित्रं खद्योतपोतको । -२० नित्योदयजुषे तस्मै परस्मै ज्योतिषे नमः' ॥२॥
इति *' आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवम् ।
भक्तिभूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ॥ उत्पत्ति हिणान्वये च तदहो नेदृग्वरो लभ्यते ।
स्याचेदेष न रावणः क नु पुनः सर्वत्र सर्वे गुणाः ॥३॥' *एतानि त्रीणि पद्यानि काव्यानुशासने स्वोपज्ञप्राचीनटीकायां शिवदत्तकृता. चीनटीकायां च किश्चित्पाठभेदेन समुपलभ्यन्ते । पृ. १७९ पं. २, का. प्रा. टी. पृ. १६७ पं. १५, पृ. २. पं, ५१.
१ कुमारसम्भवमहाकाव्ये २ सर्गे श्लो. ७१. २ मैन्युपनिषदि ६-३.
"Aho Shrut Gyanam"