SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. २३ स्याद्वादरत्नाकरसहितः चावतीर्णो व्यवहारकालस्य विलयः । विनेयापेक्षया तु लक्षणप्रणयनस्य व्युत्पत्तिकालाभिधाने ध्वस्तो लक्षणस्यैव विधिः । विनेयान् प्रति लक्ष्यस्यापि कदाचिद् विधेयत्वात् । विगलितश्च विप्रतिपन्नानेवाश्रित्य लक्षणं प्रणीयत इति मनोराज्याभिनिवेशः । यदेव च ज्ञाप्यं तदेवेत्यादिना च शब्दमात्रतः प्रतीतत्वाविशेषेऽपि लक्षणस्यानुवाद्यत्वं ५ प्रत्याचक्षाणो लक्ष्यस्य च कक्षीकुर्वाणो न परीक्षकः । यच्चावाचि अत एवेत्यादि तत्रायमाशयः । लक्ष्यं हि प्रसिद्धमनुवाद्यं भवतीत्यस्मात् भूतविभक्तयो द्वितीयाद्याः समुपादीयन्ते । लक्षणं पुनरप्रसिद्ध विधेयमित्यतो भव्यविभक्तिः प्रथमैव प्रयुज्यत इति सोऽयं साहित्यज्ञताभिमानात् तत्र वृद्धधर्मोत्तरमधरयति । स्वयं त्वेवं व्याचष्ट इति १० किमन्यदस्य देवानांप्रियस्य श्लाघनीयता प्रज्ञायाः । सुप्रसिद्धा हि साहित्ये लोके वेदे च *'कृतककुपितैर्वाष्पाम्भोभिः सदैत्य विलोकितै वनमसि गता यस्य प्रीत्या धृतापि तथाम्मया । नवजलधरश्यामाः पश्यन् दिशो भवती विना। १५ कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥१॥ इति 'आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः। बद्ध न सम्भावित एव तावत्करेण रुद्धोऽपि हि केशपाशः ॥२॥' इति * पौलस्त्यः स्वयमेव याचत इति श्रुत्वा मनो मोदते । देयो नैष हरप्रसादपरशुर्मानाधिकं ताम्यति ॥ तद्वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही। तुभ्यं ब्रूहि रसातलत्रिदिवयोनिर्जित्य किं दीयताम् ।।३॥' इति २५ __ *एतत् श्लोकद्वयं काव्यानुशासने स्वोपज्ञप्राचीनटीकायां शिवदत्तकृतार्वाचीनटीकायां च किञ्चित्पाठभेदेन समुपलभ्यते का. अ. टी. पृ. १७८ पं. १०, पृ. १७८ पं. २२, परन्तु काव्यानुशासनकर्तुहेमचन्द्रादस्य प्राचीनत्वम् । १ रघुवंशमहाकाव्ये ७ सगै ६ श्लो। २'न' इति प. पुस्तके 'च' इति र. काव्ये च पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy