SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पाटनम । परि. १ सू. १] स्याद्वादरत्नाकरसहितः स्वभावम् । श्रोतुस्तु हेयोपादेयोपेक्षणीयप्वर्थेषु हानोपादानोपेक्षालक्षणम् । प्रधानं त्वभ्युदयनिःश्रेयसावाप्तिस्वरूपमुभयोरपि । एतच्चानन्तरप्रयोजनफलत्वात् तेनैवाक्षिप्तमवसेयम् । अतो निष्प्रयोजनत्वानभिमतत्वशङ्के सुतरामेव व्युदस्ते । सम्बन्धस्त्वभिधेयेन सह वाच्यवाचकभावलक्षणः शास्त्रस्यावश्यंभावीत्यनुक्तोऽप्यर्थाद् गम्यत इति सम्बन्ध. ५ रहितत्वाशङ्कानुत्थानोपहतैवेति । ननु प्रमाणनयतत्त्वस्यावस्थापनार्थमिदमायुष्मद्भिः शास्त्रमुपक्रम्यते । ___तदवस्थापनं च "प्रमाणनयरधिगम" इत्यापूर्वशास्त्रेणास्यागता दिना प्रबन्धेन पूर्वाचार्यैरुमास्वातिवाचकमुख्यैः कृतमेव । अवस्थापितस्य चावस्थापनं पिष्टैं- १० पेषणवन्निरुपयोगम् । अत्रोच्यते । चिरन्तनाचार्यैरवस्थापितमपि प्रमाणनयतत्त्वमतिगम्भीरत्त्वान्न दुर्विदग्धाकुलितचेतोवृत्तिरयं लोकः प्रतिपद्यते। तत्प्रतिपादनाय चायमुपक्रमः । अत एव व्यवस्थापनेत्यत्र विशेषद्योतको विशब्दः प्रयुक्तः । धात्वर्थमात्रवृत्तेरवशब्दस्य योगेऽपि हि म्यन्तस्य तिष्ठतेः स्थापनमात्रमेवार्थः । न च सुश्लिष्टलक्ष्यलक्षणादि- १५ विभागप्रकल्पनलक्षणविशेष विना विनेयानां तावन्मात्रेण प्रमाणनयतत्त्वव्यवस्थापनहेतुरनाकुलता कल्पत इति । अत्राह कश्चित् । इदमादिवाक्यं प्रमाणमप्रमाणं वा । प्रमाणमित्याप्रमाणनयेत्यादिवा- चक्ष्महे । कतमत्प्रमाणमिति चेत् । परार्थाक्यस्य प्रामाण्य- गमः परार्थानुमानं चेति ब्रूमः । माभूदनादेय- २० स्थापनम् । वचनतास्माकमित्यागमानुकूलं हि शास्त्रकारास्तत्परिकीर्तयन्ति । तत्राप्तपरम्पराधिगतार्थप्रतिपादनपरत्वादिदमादिवाक्यमागममूलः परार्थागमः प्रतिपाद्यते । प्रामाण्यं पुनरस्याभ्यस्त १ तत्वा. स. १-६. २ पिष्टस्य पेषणं नास्ति मृतस्य मरणं नहि । कृतस्य करणं नास्ति नास्ति दीर्घस्य दीर्घता ॥ इत्युक्तेः । ३ पूर्वाचार्यैः । सिद्धसेनदिवा. करप्रभृतिभिः। ४ विनेया:-शिष्याः। ५'अनाकुलताम्' इति म.म. पुस्तकयोः पाठः। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy