________________
परि. १ सू. १६ ]
र्व्यभिचारः। न ह्यभिन्नोपादानानां घटघटीशरावोदञ्चनादीनां स्वरूपेणाभेदोऽस्ति अथ ज्ञानक्षणोपादानत्वं विज्ञानाभिन्नहेतुजत्वं सुखादीनां मतम् । तदसिद्धम् । आत्मद्रव्योपादानत्वात्तेषाम् । न खलु पर्यायाणां पर्यायान्तरोत्पत्तौ उपादानत्वं क्वचिद्दष्टम् । द्रव्यस्यैवान्तर्बहिर्वोपादानत्वोपपत्तेः । तदुक्तम्। “ त्यक्तात्यक्तात्मरूपं यत्पौर्वापर्येण वर्त्तते । कालयेsपि तद्द्रव्यमुपादानमिति स्मृतम् ॥ १ ॥ " इति आत्मद्रव्यं च पुरतः सविस्तरमात्मसिद्धिप्रस्तावे प्रसाधयिष्यते । अथ सहकारिकारणापेक्षयाभिन्नहेतुत्वं सुखादीनां विवक्षितम् । तदपि स्वविवक्षामात्रम् । तस्य रूपाठोकादिभिरनैकान्तिकत्वप्रतिपादनात् । यदि च सुखादयो ज्ञानात्सर्वथाप्यभिन्नास्तर्हि तद्वदेवैषामप्यर्थप्रकाशकत्वं स्यात् । न चात्र १० तदस्ति । सुखादीनामपि स्वज्ञानप्रकाश्यत्वेन बहिरर्थाविशिष्टत्वादतो विरुद्धधर्माध्यासात्कथमत्रामेदो जलानलवत् । तदेवं सुखादीनां ज्ञानरूपत्वाप्रसिद्धेस्तदतद्रूपिणो भावा इत्यादिवचः परिप्लवत इति ।
स्याद्वादरत्नाकरसहितः
बहिश्चित्रं रूपं तदिदमधुना सिद्धिसदनं समारोपि प्रौढस्फुरदतुलयुक्तिव्यतिकरात् ।
धियं चित्रामेकां तत इह कथं बाह्यविरहे
प्रपद्यध्वे यूयं प्रमितिरहितं भोः कुगतयः ॥ १६८ ॥ अन्तर्बहिर्वा न हि तत्समस्ति यच्चित्रालिङ्गितमूर्ति वस्तु । बुद्धिर्निरालम्बनतामुपेता तत्त्वं विशुद्धेति वदन्ति केचित् ॥ १६९ ॥
१७९
" Aho Shrut Gyanam"
१५
तथाहि माध्यमिकाः प्राहुः । चित्रज्ञाने नीलाद्याकारप्रतिभासस्या- २० अनार्बहिर्वा चित्रं वस्तु ना-विद्याशिल्पिकल्पितत्वादतात्त्विकत्वमेव । ज्ञानस्ति किन्तु निरालम्बना मात्रस्यैवैकस्य मध्यमक्षणस्वरूपस्य प्रतीतिसरबुद्धिरेवेति माध्यमिकमत -
स्य सविस्तरं खण्डनम् । णिसमधिरूढस्य तात्त्विकत्वम् । नीलाद्याकारणां हि तस्मादभेदो भेदो वा भवेत् । आद्यपक्षेऽनेकत्वविरोधस्तेषाम् । दक्षे तु प्रतिभासा सम्भवः । ज्ञानाद्भिन्नत्वेन जडत्वात्तेषाम् । अथ २५