SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३४ प्रमाणनयतत्त्वालोकालकारः परि. प . + मेवेदिति में विमावनीयम् । अतद्देशकालस्यापि कलधौतस्य दोषमहिना सन्निहितत्वेन प्रतिमासविषयलोपपत्तेः । अंत एवं हिं तत्प्रतीतविपरीतख्यातिरूपतेत्यही क्रियते । न चातदेशकालस्यास्य ग्रहणे विश्वस्यापि ग्रहणप्रेसक्तिरित्यमिधानीयम् । सदृशार्थदर्शनसमुद्भूतस्मरणोपस्यापित५ स्थास्य प्रतिमासस्वीकारात् । न च विश्वस्य तेदुपस्थापितत्वमस्तीति कथं तद्ग्रहणाशक्कापि । सदुपस्थामें चेति चेतसि परिस्फुरतः पदार्थस्य बहिरवमसिनमुच्यते नं पुनः पशोरिव रज्जुनियन्त्रितस्योपढौकनम् । ने वचनीयमेवं तीवमात्मख्यातिरसत्ख्यातिर्वा सम्पन्नेति । संवेदनात् पृथग्भूतस्य पदार्थस्यात्र परिस्फुरणात् ; अत्यन्तासतः प्रतिभासामीवाश्च । १४ मर्नु रजतमिदमित्यादिज्ञानस्य प्रत्यक्षरूपत्वेने स्मरणानपक्षत्वात् कुतस्तदु पस्थापिताविभासित्वमिति । इदं नाभिधेयम् । प्रत्यक्षामासत्वेनास्यैर्वप्रकारपर्ययोगानाधिकरणत्वात् । ततः सिंद्धमिद, स्मरणीपढौंकित कलधौतमस्याः संवितेरालम्बनमिति । संवृतस्वाकारा समुपत्तिकलधौताकारा च शुक्तिकैवालम्बनमिति .. तु वृद्धाः । वस्तुस्थित्या हि शुक्तिरेव सा रजतभ्रमस्थले सवृत्तस्वा-त्रिकोणत्वादिविशेषग्रहणामांवात्तु संवृतस्वाकाताकारा च शुक्तिकैवाल- रा चाकचिक्यादिसमानधर्मदर्शनोपजनितरूप्यम्बनमिति स्वसिद्धान्ता- . नुकलस्य बद्धमतस्य प्रति स्मरणारोपितरूप्याकारल्याचं समुपासरूप्याका " पार्दनम् । रेत्यभिधीयते । ननु कथं कलधौताकारायाः २. संवितेः शुक्तिकालम्बनत्वं युक्तमतिप्रसक्तेरित्यप्यपरीक्षकलक्षितम् । अङ्गुल्यादिना हि निर्दिश्यमानं कर्मतया ज्ञानस्य जनकमालम्बनमुच्यते । एतच्चे शुक्तिकायां समस्त्येव । कथमितस्था प्रस्तुतंज्ञानेनेयमपेक्ष्येत । सा खेतेन नूनमंपेक्षणीयां । अन्यथा शुक्तेर्सन्निधानेऽपि प्रस्तुतज्ञान मुत्पयेत । एवञ्च अथे इममिंधीयते इत्यादिना शङ्कामुत्पाद्यान्यदालाई२५ नमन्यच्च प्रतिभातीति यद्दषितं तदपि परास्तं प्रतिपत्तव्यम् । अन्य "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy