________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १ प्रांशुप्राकारकान्तां त्रिदशपरिवृढव्यूहरुद्धावकाशा
वाचालां केतुकोटिकणदनणुमणीधोरणीभिः समन्तात् ॥ यस्य व्याख्यानभूमीमहह किमिदमित्याकुलाः कौतुकेन ।
प्रेक्षन्ते प्राणभाज: स भुवि विजयतां तीर्थकृत् पार्श्वनाथः ॥३॥ ५ दत्त्वा कर्णं सुरेशे स्थितवति भवति स्मेरवारविन्दे ।
वृन्दे वृन्दारकाणामनुसरति मुदं मन्त्रिाण स्वर्गिणां च ॥ आयातान् वादबुद्धया झटिति गणभृतः प्रौढयुक्तिप्रपञ्चै
नि:शङ्कानादधानो जयति जिनपतिर्वर्द्धमानः सभायाम् ॥ ४॥ प्रत्यक्षद्वयदीप्तनेत्रयुगलस्तर्कस्फुरत्केसरः । १० शाब्दव्यात्तकरालवऋकुहरः सद्धेतुगुञ्जारवः ।। प्रक्रीडन्नयकानने स्मृतिनखश्रेणीशिखाभीषणः ।
संज्ञावालधिबन्धुरो विजयते स्याद्वादपञ्चाननः ॥ ५॥ यन्नामस्मृतिमात्रतोऽपि कृतिनांवाचां विलासाः क्षणात् ।
जायन्ते प्रतिवादिकोविदमदध्वंसक्षमाः सर्वतः ।। १५ तां त्रैलोक्यगृहप्ररूढकुमतध्वान्तप्रदीपप्रभा ।
वन्दे शारदचन्द्रसुन्दरमुखीं श्रीशारदां देवताम् ॥ ६ ॥ येषां हन्त पिबन्ति कर्णपुटकैरद्यापि रोमान्चिताः।
किश्चित्कूणितलोचनाश्च सुधियः सुस्वादुशास्त्रामृतम् ।। निःसाधारणभक्तिभाजनजने विध्वस्य विघ्नावली । २० सन्तु श्रीमुनिचन्द्रसूरिगुरवस्तेऽभीप्सितप्राप्तये ॥ ७॥ श्रीसिद्धसेनहरिभद्रमुखाः प्रसिद्धा
स्ते सूरयो मयि भवन्तु कृतप्रसादाः ॥ १ सम्धरा २ 'किंकिणी' इति प. पुस्तके पाठः । ३ त्रयोविंशतितमस्तीर्थकरः। ४ श्रीवर्धमानेन एकादशानां गणधराणां संशया निराकृताः । तद्विषय. सविस्तरं वर्णनमस्मन्मुद्रापितस्याद्वादमार्या १७८ पृछे २१४ टिप्पन्योईष्टव्यम ५ सांव्यवहारिकं पारमार्थिक चेति द्विभेदं प्रत्यक्षम् । ६ वसन्ततिलका।
"Aho Shrut Gyanam"