________________
ॐ नमः सर्वज्ञाय । श्रीवादिदेवसरिविरचितः प्रमाणनयतत्त्वालोकालङ्कारः
तद्वथाख्या च
॥ स्याद्वादरत्नाकरः ॥
ROOOOOOOO
-----
नमः परमविज्ञानदर्शनानन्दशक्तये ॥
श्रीयुगादिजिनेन्द्राय स्वायत्तीकृतमुक्तये ॥ १॥ एकस्यापि तुरङ्गमस्य कमपि ज्ञात्वोपकार सुर
श्रेणीभिः सह पष्टियोजनमितामाक्रम्य यः काश्यपीम् ।। आरामे समवासरद् भृगुपुरस्येशानदिमण्डने । ___ स श्रीमान् मयि सुव्रतः प्रकुरुतां कारुण्यसान्द्रे दृशौ ॥ २॥
१ अनुष्टुप् । २ शार्दूलविक्रीडितम् । ३ गूर्जरप्रदेशेऽपुना भडोच ' इति यातस्य । ४ विशस्तीर्थंकरः । ५ श्रीमुनिसुव्रतस्वामितीर्थे लाटदेशमंडनभृगु• कच्छपुराधिपो जितशत्रुनामा राजा आसीत् । एकदा तेन राज्ञा यझे स्वतुरंग ६ भालब्धव्य इति निश्चयः कृतः । एतदभिज्ञानपूर्णा सम्प्राप्तकेवलज्ञानदर्शनाः ससुर
रा: श्रीमन्तो भगवन्तो मुनिसुव्रतस्वामिनः एकस्यां रात्रौ योजनानां षष्ठिमुल्लंध्य भृगुकच्छे कोरण्टवनं सम्प्राप्ता देशनान्ते तत्र अश्वेन सह राजाजितशत्रुः समागत: भगवन्तं वन्दित्वा सम्मुखमुपविष्टः । भगवद्भिरपि तत्प्रबोधाय तस्य अश्वस्य आत्मनश्च पूर्वभवः कथितः । तत्समाकर्ण्य जातजातिस्मृतिस्तुरंगमः सम्यक्त्वमूलं दश. विरतिधर्म सचित्ताहारवर्जनं स्वीकृतवान् । अयमश्वः षण्मासान्ते मृत्वा सौधर्मावतंसके महर्षिको देवः संजातः । ततस्तेनावधिज्ञानद्वारा स्यपूर्वभवो ज्ञातः । अथ च तेन स्वामिसमवसरणस्थाने रत्नमयश्चैत्यः प्रभुप्रतिमाश्वर्तिश्च कारिता प्रतिष्ठापिता च । तत्कालात्तत्स्थानं ' अवावबोधतीर्थ' इति ख्यातिमदभूत् ।
"Aho Shrut Gyanam"