________________
परि. १ . ३१ स्थाडादरमाकरसहितः चक्रस्य तदेवस्थत्वात् । तथा लौकिकस्येवालौकिकस्यापि पारमार्थिककले: धौतस्वाङ्गीकारे मेदं रजतमिति बांधकांभावप्रसक्तिः। अथ बाधकप्रत्ययनालौकिकस्य लौकिकत्वनिषेधः क्रियते इत्यभिमतम् । तन्न सुन्दरम् । मेदं रजतमिति हि रजतं प्रतिषेधयत्येषं प्रत्ययों नं विद्यमानस्यं रजतस्याः लौकिकत्वमयद्योतयति नेदं रजत लौकिकमपि त्वलौकिकम् इति । किञ्च ५ प्रसक्तं प्रतिषिध्यते । न च लौकिंकरजलं तत्र प्रसक्तम् । प्रसस्त चेत्, तर्हि विपरीतख्यातिरेव ख्यातिसौधमंघिरीहति । अपि चास्मिन् पर्खे इदै शुक्तिशकले कलधौताकारतथा मया पूर्व परिच्छिन्नमित्येवं प्रत्यः मिशा नोत्पद्येत । किन्त्येवं स्यायंदेवालीर्किक कलधौत तन्मयी लौकिकाकारेण परिच्छिन्नमिति । अन्यच्च किमिदमलौकिकत्वं माम है। सम्मतमायुष्मताम् । किमन्यस्वभावत्वमर्थस्य, अन्यार्थक्रियाकारित्वे, अन्यकारणजन्यवं, अकारणजन्यत्वं वा । न तावदन्यस्वभावस्वम् । थाहर्श एव हि सम्यकलधौतस्य स्वभावः प्रतिभासते तादृश एवेतरस्यापि । अन्यस्वभावावभासित्वे च विपरीख्यातेरेवालौकिकख्यातिरित्यभिधानं विहितं भवेत् ।नाप्यन्यार्थक्रियाकारित्वम् । अन्यस्यार्थस्यान्यार्थनियाकारित्वे १५ कारणान्तरपरिकल्पनानर्थक्यप्रसक्तेः। एकस्मादेव कारणात् सकलकार्याणां समुत्पत्तिसद्भांवात् । एतेनाभ्यकारणजन्यत्वपक्षोऽपि प्रतिक्षिप्तः । समानसमाधानत्वात् अकारणजन्यत्वपक्षे पुनरलौकितया संम्मतस्य रजतस्य भावरूपत्वमभावरूपत्वं वा भवेत् । मावरूपत्वेऽस्य नित्यत्वप्रसङ्गः । सद्रूपस्य कारणादनुपंजायमानस्यानित्यत्वानुपपत्तेः । २४ अथाभावरूपत्वम्, तर्हि कथमिर्दै रजतमिति विधिमुखेन तस्य प्रतीतिः । न खलु कुम्भाभावेऽयं कुम्म इति विधिद्वारा प्रतीतिः स्वमदशायामप्यसुम्यते । अथामावरूपस्यापि तस्य कुतश्चित् भ्रान्तिनिमित्ताद्भावरूपलया प्रतीतिर्भवतीत्यङ्गीक्रियते । तर्हि सखे सैवेयं विपरीतख्यातिभूयोऽपि प्रसमं वल्लममिव भवन्तं भजत इति । किञ्चायं लौकिकालौकिकविवेकः २९ प्रतीतिनिमित्तो वा भवेत् व्यवहारभावाभावनिमित्तो वा । न तावत्प्र
"Aho Shrut Gyanam"