SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ रणम्। प्रमाणनयतवालीकालङ्कारः - {परि. १ स. ११ एवं चयतों मिथ्याबुद्धौ रजतमिदमित्यत्र सततं नृणां रुप्यत्वेन स्फुरति सदसच्छुक्तिशकलम् । अंनिर्वाच्यख्यातायनुभवविरुद्धाभ्युपगतौ तदैतस्यांमाशी श्लथयथ कथं नैव सुधियः ।। १२० ॥ अच्छेकमीमांसकंवैधसाऽत्र प्रकल्पिती नूतनसृष्टिकल्पाम् । निर्मूलनाशार्थमिमामिदानीमलौकिकख्यातिमुपक्षिपामः ।। १२१॥ तथाहि स प्राह । येयं शुक्तिशकले कलधौतप्रतीतिविपरीतख्या तिरिति तद्वादिना सम्मता सा तथा ने मवति। अलौकिकस्यासिमत-- - सम्यकलधौतप्रतीतिवदिहापि प्रतिमासमानस्य कलधौतस्य विद्यमानत्वात् । विशेषः पुनाकिकत्वालौकिकत्वकृतः । कैलधीतसंवेदनसवेधं हि कलधौतमभिधीयते तंत्र यद्विपंणिवीथ्यादिव्यवस्थित तल्लौकिक, तस्मादपरमलौकिकमिति । अतः सतां मानसकांननोदरे गमीरयुक्तिप्रवरप्रसाधनी । १५ अलौकिकख्यातिरिय निरङ्कुशा करोतुं फैली करिणी निर्मराम्।। १२२॥ एतामलौकिकैख्यातिमच्छकः प्रतिपादयन् । __ अलौकिकत्वं स्वस्यैव सूचयत्येष केवलम् ।। १२३ ॥ तथाहि । थद्यलौकिकरंजलेंप्रतिमासः प्रस्तुतरजतज्ञाने स्यासदा प्रवृस्यभावप्रसक्तिः प्रतिपणान् । अथालौकिकस्यापि लौकिकत्वं २. मत्वा प्रतिपत्तारः प्रवर्तिण्यन्त इति मलिः । नन्वेवं सैव विपरीत ख्यातिर्भवतः सुभगतामागता । अन्यच्च यदीयं रजतमतिरलौकिकरजतालम्बना तदा तस्य दृश्यस्वभावत्वात् प्रत्यासन्नमागच्छता प्रतिपत्रा सविशेष दृश्येत तत् । तथाहि दवीयोदेशवर्तिना यः पदार्थः परिच्छिद्यते स नेदीयोदेशवर्तिना सविशेषमवसीयते शैलादिवत् । २ तथेदमपि भवेत् इन्द्रियादेरप्येलौकिकरजतगोचरज्ञानजनकस्य कारक १ छकः अवसरज्ञः । २ 'अपि' इति नास्ति प. भ. पुस्तकयोः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy