________________
१३०
प्रमामयतत्त्वालोकालङ्कारः परि. १ सू. ११ बाधकप्रत्ययः कलधौतम्य ज्ञानाकारतामबभासयतीत्यभिमन्यसे । भैवम् । बाधकप्रत्ययोऽपि हि शुक्तिशकले कलधौताकारतामेव प्रतियेधति न पुलः कलधौतस्य ज्ञानाकारतामपि ज्ञापयति ।
अथायमाशयस्ते पुरोवर्तिशुक्ल्याकारत्वप्रतिषेधे कलधौतस्य साम५ द्विोधाकारतासिद्धिरिति । तदपि न चतुरस्रम् । शुक्त्याकारत्नप्रतिधे कलधौतस्य बोधात्पृथाभूतस्य सामाद्देशान्तरादौ सत्त्वसिद्धिस्त्येिवं कस्मान्न कल्प्यते । किमर्थं दृष्टातिक्रमेणादृष्टस्य ज्ञानाकारबस्य परिकल्पन मिति । अथानुमानेन कलधौतस्य बोधाकारतासिद्धिः । तथाहि यत्प्रकाशते तद्विज्ञप्तिमात्रं यथा सुखादिकम् । प्रकाशवे कलधौतमिति । तदसत् । अस्य विज्ञानवादे विषयिष्यमाणत्वात् । अपि च बाह्यतया स्वाक्रारमोचकाङ्गीकरणे विभ्रमाणाभिदं शुक्तिशकलं प्रत्याकलितं मयेति प्रत्यभिज्ञानानुत्पत्तिप्रसङ्गः । किन्वेव प्रत्यभिजाई भवेदान्तर कलधौतं अहीरूपतया मया प्रतिपन्चमिति ।
किं च नेदं कलधौतमपि तु शुक्तिकाशकलमित्युल्लेखेन निषेधानुपपत्तिः । १५ आत्मख्यातिपक्षे शुक्तिशकले कलधौतस्याप्रसक्तत्वात् । किन्त्वेनं
स्यान्नेदं कलधौवं बहिरपि वान्तरमिति । यदि च ज्ञानस्य बाह्यार्थविषयत्वं नेष्यते । बर्हि यथा रजताक्रासेल्लेख्नेन तत्प्रवर्तते तथा नीलाद्याकारोल्लेखेनापि किमिति न प्रवर्तते । नियामकस्थामावात् ।
अभानादिवासनैव तन्नियामका । कथमेवं देशादिनियमेन तस्योत्पन्तिः २० स्यात् । अथास्या इमेव माहास्य यदसदपि देशादिनियमेन ज्ञाने
प्रवर्सयतीत्यभिधीयत्ने । लन्न युक्तम् । असल्याविस्वमसक्केः । कथं वात्माख्यातिवादिनश्छेदाभिघातादिप्रतीतिः स्यात् । स्वरूपमात्रसंबिनौ वदसम्भवात् । न खल विज्ञानरूपस्य सुखादेः संविचौ तत्प्रतीतिर्दृष्टेति ।
बागड्याति प्रकृतरजवोद्भासिनि श्रान्तिबोधे * युक्ता वक्तुं कयाषि प्ररैस्तछिनापि प्रमाणम् ।
३ ' एवं ' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"