SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११८ - प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सु. ११ स्वग्रहणे स्वमस्मरणयोरविशेषप्रसङ्गः । अनुभवप्रत्ययश्च स्वप्ने संवेद्यते न तुस्मरणमुल्लेखमात्रमिति कदाग्रह एव । तन्न विवेकाख्यातिः प्रख्याति• प्रख्यापनम् । यदपि विप्लुतानुरूपकोपातिरेकादाक्रोशपुरःसरम: कुमते न वयं सर्वत्र स्मृतेरेव प्रमोषं मन्यामह इत्यादिना स्वप्नक्रिया५ कथां कथयित्वा कथितं क्वचित्तु तिमिरादिदोषेण द्वैधाकृता नायनी वृत्तिः श्वेतकिरणमैक्येन ग्रहीतुं न शक्नोति यथा द्विचन्द्रप्रत्यय इति । तदपि यदि न गदितं परं स्वपरिषदि गौरवं प्राप्नोति न पुनर्विवेकेषु । द्विधाकृता हि तिमिरेण नायनीवृत्तियदि नाम कुमुदबन्धोरेकत्वं नावबुध्यते । नावबुध्यताम् । विपरीतस्तु द्वित्वानुभवस्तत्र परिस्फुरन् केन तिरोधातुं शक्यः । अथ नयने तिमिरेण सीमन्तिते समाश्रितं परमार्थतो द्वित्वं नतु निशीथिनीनाथे नयनसमाश्रितत्वेन तु द्वित्वस्य यदग्रहणमियमेव विवेकाख्यातिरिति ब्रूषे । सन्तः कुतोऽयमिह जल्पति जञ्जपूको __लजाकरं कृतिजनस्य मनीषिमानी । हुं तत्त्वमत्र विदितं यदमुष्य साधोः श्रद्धालुतातिमहती स्वमतप्रसिद्धौ ॥ ९५ ॥ तथाहि सर्वत्र परोक्षायामपि नेत्रवृत्तौ तद्गतत्वेन द्वित्वं प्रतिभासत इति यदुच्यते तन्नूनं वक्तुः श्रद्धालुतामेव ध्वनयति । न ह्येककलानिधेधेिऽपि नयनवृत्तरेकत्वं प्रतीयते । अनवबुध्यमानैव हि करणानां वृत्तिः सर्वत्र रूपादीन् बोधयति । यदपि मधुरद्रव्यतिक्तत्वप्रत्यये विवेकाख्यातिसमर्थनतृष्णया कापि रसनेन्द्रियसम्पृक्तपित्तधातावित्यादिकमवादि । तदपि न सहृदयहृदयसंवेद्यम् । यदि नाम मोहास्पित्ताधिकरंगत्वेन तिक्तत्वं नावबुध्यते मावबोधि मधुरद्रव्ये तु तिक्तत्वबुद्धिः किं निबन्धना । तुल्याधिकरणतया हि तिक्तं मधुरद्रव्यमिति तिक्तत्व२५ बुद्धिराविर्भवन्ती सर्वैरनुभूयते । पित्तं पुना रसनेन्द्रियगतं नयनाश्रित १ 'गदितम् ' इति म. पुस्तके नास्ति । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy