SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ५२ ॥४१॥ ५७ सुभाषितम् । अशुभं वा शुभं वाऽपि सर्व हि महतां महत् । विपन्ने पितरि प्रायो ज्यायान् पुत्रो धुरन्धरः । सर्वो जिजीविषुः । पूर्वजन्माभिसंबद्धस्नेहो हि बलवत्तरः । कुलीनानां गुर्वाज्ञा हि बलीयसी । सद्वल्लभो दुर्लभस्तु तादृक् पुण्योदयः कुतः ? दक्षैः किं नोपलक्ष्यते । फलप्राप्त्यनुसारेण प्रायेण हि मनोरथः । ज्ञानं मिथ्यादृशां कुतः ?। नार्हद्गीर्जातु निष्फला । प्रज्ञावत्सूपदेशो हि स्याज्जले तैलबिन्दुवत् । फलदो ह्युद्यमो नृणाम् । दुःखितो दुःखितानां हि पीडां जानाति मानसीम् । ६० ६१ ६३ ॥४१॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy