SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. १८७ २०५ ॥३७॥ २१५ २८५ २८७ ३०५ ३०९ *%ARSAHARSHABHASHARASI सुभाषितम् । न मायापि पाप्मने भ्रूणरक्षणात् । न खलु स्वामिशासने युक्तायुक्तविचारोऽर्हः सेवकानां कदाचन । प्रातस्तनितमब्दानां किं वा भवति निष्फलम् ? उद्घान्तस्य महांभोधेः सानुमंतोऽपि के पुरः ? परेषामेव शस्त्राणि स्वकानि स्युर्महात्मनाम् । विभिन्ना कर्मणां गतिः । प्राणभयं सर्वेषां हि महद्भयम् । स्वयं स्वं कर्म भुज्यते । सर्वोऽपि विमृशन् वेत्ति विमृशेद्विरलः पुनः । महतां प्रतिपन्नं हि यावज्जीवमपि स्थिरम् । कन्यादानं सकृत् खलु । पशवोऽपि हि धन्यास्ते स्वयं स्वापत्यलालकाः । महद्भिः किं दुरासदम् ?। मधमूलो ह्यनर्थः स्यादिति मद्यं न्यवारयत् । दुर्लघ्या भवितव्यता। सुप्तप्रमत्तभ्रूणर्षिस्त्रीषु हि प्रहरेत कः ? । नैवाऽन्यथा सर्वज्ञभाषितम् । ३११ ३१२ ३१३ ३१४ ३३६ ३४० ३५१ ॥३७॥ ३५६ ३६४ ३६६
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy