SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥३६॥ क्र. ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४ 660 2 2 2 2 ४५ ४६ ४७ ४८ ४९ ५० ५१ सुभाषितम् । तपः क्लेशसहानां हि न मोक्षोऽपि दवीयसि । महाभयं प्राणभयं सर्वेषामपि देहिनाम् । अप्येकाहपरिव्रज्यावश्यं स्वर्गापवर्गदा । दैवं दुर्बलघाति हि । महर्द्धय इवामोघवचना हि पतिव्रताः । प्रमाणमंतःकरणं खल्विष्टानिष्टनिर्णये । कियत् क्षेमं दुरात्मनाम् । सेवां मनस्वी कः कुर्यात् कुर्याद् वा तर्हि भूपतेः । नारीणामातुरत्वे हि न दूरे नयनोदकम् । न कश्चिद्बलवान् विधेः । इष्टे दृष्टे नवमिव दुःखं भवति देहिनाम् । जीवन् हि प्राणी भद्राणि पश्यति । भाग्ये हि विजयो नृणां पाणिपद्मे मरालति । स्नेहो हि याति जन्मशतान्यपि । पिता बाल्ये हि शासिता । स्वयंवरे कन्यकानां प्रमाणं हि वृत्तो नरः । मुदे हि स्वो गुणाधिकः । मोघीभवेद्वज्रमपि न पुनर्मुनिभाषितम् । पृष्ठ क्र. १४२ १४४ १४४ १४५ १४५ १५० १५२ १५२ १५४ १५६ १५७ १५८ १७१ १७३ १७५ १७५ १७७ १८४ ॥३६॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy