________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२६६ ॥
उल्मूको निषेधश्चैव प्रकृतिद्युतिरेव च । चारुदत्तो ध्रुवः शत्रुदमनः पीठ एव च ।। १८२ ।। श्रीध्वजो नंदनश्चैव श्रीमान् दशरथस्तथा । देवानंदस्तथानंदो विप्रथुः शांतनुस्तथा ।। १८३ ।। पृथुः शतधनुश्चैव नरदेवो महाधुनः । दृढधन्वा तथा विष्णोरप्यायमुरमी सुताः ।। १८४ ।। भानुश्च भामरश्चैव महाभान्वनुभानुकौ । बृहद्ध्वजश्चाग्निशिखो धृष्णुः संजय एव च ।। १८५ ॥ अकंपनो महासेनो धीरो गंभीर एव च । उदधिर्गौतमश्चैव वसुधर्मा प्रसेनजित् ।। १८६ ॥ सूर्यश्च चंद्रवर्मा च चारुकृष्णक इत्यपि । सुचारुर्देवदत्तश्च भरतः शंख एव च ।। १८७ ॥ प्रद्युम्नशांबप्रमुखा अपरेऽपि महौजसः । सहस्त्रशी विष्णुपुत्रास्तत्रापेतुर्युयुत्सवः ॥ १८८ ॥ उग्रसेनस्तत्सुताश्च धरो गुणधरोऽपि च । शक्तिको दुर्धरश्चंद्रसागरश्चायुर्युधि ।। १८९ ॥ पितृत्यो ज्येष्ठनृपतेः सांत्वनस्तत्सुतास्त्वमी । महासेनो विषमित्रो हृदिकः सत्यमित्रकः ।। १९० ।। महासेनस्यापि सुतः सुषेणो नाम पार्थिवः । विषमित्रस्य हृदिकः सिनिः सात्यक एव च ।। १९१ ।। हृदिकात् कृतवर्माख्यो दृढधर्मा च पार्थिवः । सत्यकाद्युयुधानाख्यस्तत्सुतो गंध एव च ।। १९२ ।। दशार्हाणां सुताश्चान्ये रामविष्णवोश्च भूरिशः । पितृष्वसृस्वसृसुता अप्याजग्मुर्महाभुजाः ।। १९३ ।। ततः क्रोष्टुकिनाख्याते दिने दारुकसारथिम् । तार्त्यांकं रथमारुढः सर्वेर्यदुभिरावृतः ।। १९४ ।। १ दारुकः सारथिर्यस्य तम् ।
অ
अष्टमं पर्व
सप्तमः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
कृष्णजरासंघ
युद्धम् ।
॥ २६६ ॥