________________
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थं पर्व प्रथमः सर्गः श्रेयांस
॥१९॥
जिन
चरितम् ।
28282828282828282828282828
क्रमेण कवचहरो दृढोरस्को महाभुज : । बभूव बलभद्रस्य सवया इव सोऽनुज :॥२३८ ॥ असञ्जातान्तरौ नित्यं क्रीडन्तौ भ्रातरावुभौ । बभ्राजाते मूर्तिमन्तौ पक्षाविव सिता-ऽसितौ ॥ २३९ ॥ नील-पीताम्बरधरौ तौ ताल-गरुडध्वजौ । अशोभेतां स्वर्णशैला-ऽञ्जनाद्री इव जङ्गमौ ॥ २४०॥ क्रीडयाऽपि प्रचलतोस्तयोरचल-कृष्णयोः । पादन्यासैर्वज्रपातैरिवाऽकम्पत मेदिनी ॥ २४१॥ तयोरारूढयोः प्रौढदन्तिनोऽपि नृदन्तिनोः । कुम्भस्थले करतलाऽऽस्फाललीलां न सेहिरे ॥ २४२॥ ताभ्यां पर्यस्यमानानि क्रीडया दोभिर्जितै : । वल्मीकन्ति स्म श्रृङ्गाणि महाशिखरिणामपि ॥२४३ ॥ दैत्यादिभ्योऽपि निर्भीकावितरेभ्यस्तु का कथा ? । तौ कुमारावजायेतां शरण्यं शरणार्थिनाम् ॥२४४ ॥ विनाऽचलं न त्रिपृष्ठो न त्रिपृष्ठं विनाऽचलः । एकात्मानौ द्विशरीराविव तौ सह चेरतुः ॥२४५ ॥ इतश्चाऽऽसीत् पुरे रत्नपुरे नीलाञ्जनाप्रसूः । प्रतिविष्णुरश्वग्रीवो मयूरग्रीवनन्दन : ॥२४६ ॥ सोऽशीतिधनुरुत्तुङ्गो नवनीरधरच्छविः । चतुरशीत्यब्दलक्षप्रमितायुर्महाभुजः ॥ २४७ ॥ तस्य दोर्दण्डयोः कण्डूर्नाऽशाम्यद् वैरिकुट्टनैः । सिंहस्येव महाँकुम्भिकुम्भस्थलविपाटनै : ॥ २४८ ॥ महौजाः स महाबाहुर्महाहवकुतूहली । पिप्रिये न तथा नगैयुध्यमानैर्यथाऽरिभिः ॥ २४९ ॥ नित्यं नेत्रारविन्दानामश्रवष्टिं प्रवर्तयन् । तत्प्रतापोऽरिनारीषु वारुणास्त्रमिवाऽभवत् ॥ २५०॥
१ कवचहरः कवचहरणसमर्थः २ शोभितौ स्तः। ३ प्रौढगजाः । दन्ती-गजः, नररूपदन्तिनोः । ४ परिक्षिप्यमाणानि । ५ वल्मीकसदृशानि भवन्ति । वल्मीकम् : भाषायाम् 'बांबी-राफडो' इति । ६ प्रसूः पुत्रः । ७ नीरधरो मेघः । छवि: कान्ति :। ८ कुम्भी-गजः । ९ आहव:- समराङ्गणम् । १० पिप्रिये प्रसन्नतां प्राप्त ।
1828RERERURERERURURURURUR*
त्रिपृष्ठवासु
देव-अचलबलदेवादीनां चरितम्।
॥१९॥