SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 1198 11 सप्तमः सर्गः (श्रीमुनिसुव्रतस्वामिचरितम् । मुनिसुव्रतनाथस्य देशनायां रदेत्विषः । जयन्ति ज्ञानदुग्धाब्धेर्वेलाः पावितेभूतलाः ॥ १ ॥ विदुषां प्रतिभोल्लासेसारस्वतमिवामलम् । मुनिसुव्रतदेवस्य चरितं कीर्तयिष्यते ॥ २ ॥ अथात्रैव जम्बूद्वीपे विदेहेष्वपरेषु तु । विजये भरताख्येऽस्ति चम्पेति विपुला पुरी ॥ ३ ॥ तस्यामासीन्महाबाहुर्लोकोत्तरपराक्रमः । सुरश्रेष्ठ इव सुरश्रेष्ठो नाम महीपतिः ॥ ४ ॥ स चतुर्धाप्यभूद्वीरो दीनत्राता रणोत्कटः । प्रार्थनाकल्पविटपी जिनधर्मधुरन्धरः ॥ ५ ॥ खुरलीसमयेष्वेव सोऽस्त्रविद्यामदर्शयत् । न पुना रणरङ्गेषु साधयन्नाज्ञया नृपान् ।। ६ ।। विनयादीन् गुणांस्तस्य वर्णयन्तो दिवानिशम् । वाचंयमत्वं मुनयो जहुर्वाचंयमा अपि ॥ ७ ॥ सोऽन्यदा नन्दनं मुनिं हृदयनन्दनम् । उद्याने समवसृतं ववन्दे भक्तितः सुधीः ॥ ८ ॥ तद्देशनावचः श्रुत्वा मोहपङ्कजलप्लवम् । स समासादयामास भववैराग्यभावनाम् ।। ९ ।। मुनेस्तस्यैव पादान्ते प्रव्रज्यां प्रत्यपादि सः । अपालयद्यथावच्च सात्विकानां शिरोमणिः ।। १० । १ दन्तकान्तयः । २ पवित्रितं भूतलं याभिस्ताः । ३ बुद्धेर्विकासकरणे । ४ प्रार्थनासिद्धौ कल्पवृक्षसदृशः । ५ अस्त्रविद्याभ्याससमये । षष्ठं पर्व सप्तमः सर्गः श्रीमुनि - सुव्रतस्वामि चरितम् । पूर्वभवः । ॥७४॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy