________________
पञ्चमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥७३॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
पाशिपाशोपमैर्नागपाशैः सोऽसुरपांसनः । वज्रायुधं बबन्धाधः पदोर्मेड इव द्विपम् ॥ ६८ ॥ गिरिं वज्रीव वज्रेण मुष्ट्या वज्रायुधोऽपि तम् । पिपेषात्रोटयच्चाथ तान् पाशान् बिसतन्तुवत् ।। ६९ ॥ शेषाहिरिव पातालादक्षताङ्गो महाभुजः । तस्याः सान्तःपुरो वाप्याः कुमारो निर्ययौ ततः ॥ ७० ॥ तदा नन्दीश्वरे यात्रां कर्तुं शक्रो विदेहजान् । जिनान्नत्वा वजन वाप्या निर्गच्छन्तं ददर्श तम् ॥७१ ॥ भवेऽत्र चक्र्यसौ भाविन्यईन्निति पुरन्दरः । तमान!पचारः स्याद्वाविन्यपि हि भतवत् ॥ ७२ ॥ धन्योऽसि जम्बूद्वीपस्य क्षेत्रे भरतसंज्ञके । तीर्थकृत् षोडशः शान्तिर्भावीत्युक्त्वा ययौ हरिः ॥७३॥ वज्रायुधोऽपि विविधाः क्रीडाः कृत्वा यदृच्छया । सान्तःपुरपरीवारः प्रविवेश निजं पुरम् ॥७४ ॥ अथ क्षेमकरो लोकान्तिकदेवैः प्रबोधितः । प्रविव्रजिषुरात्मीये राज्ये वज्रायुधं न्यधात् ॥७५ ॥ प्रदाय वार्षिकं दानं प्रव्रज्यामाददे प्रभुः । विविधाभिग्रहपरस्तपस्तेपे च दुस्तपम् ॥७६ ॥ कर्मणां घातिनां घाताद्भर्तुर्जज्ञे च केवलम् । केवलज्ञानमहिमा विदधे चामरेश्वरैः ॥७७॥ यथास्थानं निषण्णेषु वजिवज्रायुधादिषु । स्थितः समवसरणे सर्वज्ञो देशनां व्यधात् ॥७८ ॥ श्रुत्वा तां देशनां लोकाः प्राज्याः पर्यव्रजन्नथ । स्वं स्वं स्थानं ययुर्वज्रधरवज्रायुधादयः ॥७९ ॥ अस्त्रागारे चक्ररत्नमुत्पन्नमिति तारवाक् । तदास्त्रागारिको वज्रायुधस्याकथयन्मुदा ॥८०॥ वज्रायुधस्ततश्चक्रे चक्रपूजां महीयसीम् । अन्यान्यपि महारत्नान्यस्याभूवंस्त्रयोदश ॥८१ ॥ चक्ररत्नानुगः सोऽथ स वैताट्यमहीधरम् । अपि व्यज्येष्ट षट्खण्डं विजयं मङ्गलावतीम् ॥ ८२ ।। १ वरुणपाशोपमः । २ हस्तिपकः । ३ प्रव्रज्यामादित्सुः । ४ बहवः । ५ उच्चैर्वाक् ।
वजायुधस्य राज्याभिषेकः ।
|| ७३॥