________________
पञ्चमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥७२॥
सर्गः
श्रीशान्तिनाथजिनचरितम् ।
तेनोद्यानविहारेण श्रान्तः श्रान्तवधूजनः । जलक्रीडाकृते वापी स ययौ प्रियदर्शनाम् ॥ ५४ ॥ नन्दीश्वरद्वीपवापीमिव वापी मनोरमाम् । कुमारः श्रमनाशाय सप्रियः स विवेश ताम् ॥ ५५ ॥ प्रेयसीभिः समं तत्र गिरिनद्यामिव द्विपः । प्रावर्तिष्ट जलक्रीडां कर्तुं वज्रायुधस्ततः ॥५६॥ जलक्रीडाकराघातैरुत्क्षिप्तानामलक्ष्यत । हारमुक्ताकणानां च सीकराणां च नान्तरम् ॥ ५७ ॥ अन्तःपुरस्त्रीमुखानां हेमानां चाम्बुजन्मनाम् । वयस्यानामिव चिरादभूदन्योऽन्यसंगमः ॥ ५८ ॥ अअलिभिः शृङ्गिकाभिर्गण्डूषैश्च मृगीदृशाम् । वारिप्रहरणो जज्ञे मन्ये पुष्पायुधस्तदा ॥५९ ॥ लुलन्त्यः समलक्ष्यन्त कबर्यो वरयोषिताम् । मीना मीनध्वजेनेव ध्वजार्थं प्रगुणीकृताः ॥१०॥ जलकेलिपरिश्रान्त विश्राम्यन्त्यः पयस्तटे । गौरागयः समलक्ष्यन्त जलदेव्य इव स्थिताः ॥६१ ॥ सापत्नाम्भोजसंघर्षेणेव नेत्राणि सभ्रवाम् । वारिच्छटाच्छोटनेन ताम्रता प्रतिपेदिरे ॥ २ ॥ मृगीदृशामङ्गरागैर्मार्गनाभैरभूत् पयः । सुगन्धिगन्धेभमदैरिव वन्यनदीजलम् ॥ ३ ॥ इत्थं च निर्भरं वारिक्रीडया व्यग्रमानसः । वज्रायुधकुमारोऽस्थादस्थानमसुहृद्रियाम् ॥ ६४ ॥ प्राग्जन्मारेर्दमितारे वो भ्रान्त्वा भवे चिरम् । देवत्वं प्राप्तवानागाद्विधुदंष्ट्राभिधस्तदा ॥६५॥ दृष्ट्वा वज्रायुधं विधुद्देष्ट्रो दंष्ट्राः कषन्मिथः । आः क्व यास्यत्यसौ जीवन्निति संचिन्तयनुषा ॥६६॥ कुमार सपरीवारं पेष्टुं चणकमुष्टिवत् । वाप्यास्तस्या उपरिष्टाच्चिक्षेपोत्क्षिप्य पर्वतम् ॥७॥ १ जलकणानाम् । २ वारियन्त्रैः । ३ वार्येव प्रहरणमायुधं यस्य सः । ४ शत्रुभूतानां पङ्कजानां स्पर्धया । ५ कस्तूरीसम्बन्धिभिः । ६ शत्रुभयानामस्थानम् । ७ क्रोधेन ।
देवपरीक्षा ।
॥७२ ॥