SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१८८॥ चतुर्थं पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् । 28282828282828282828282828 तदा चामुं पुण्यवशाद् यक्षस्तद्वनदैवतम् । जलैः सिषेच सर्वाङ्गं शिशिरैरमतोपमैः ॥ १८६ ॥ उत्थाय लब्धसंज्ञोऽसौ तद्दत्तं तत्पयः पपौ । कस्त्वं कुतो वा वारीदमित्यपृच्छच्च तं शनैः ॥ १८७ ॥ यक्षोऽहमिह वास्तव्यो मानसात् त्वत्कृते पयः । इदं मया समानीतमित्याचख्यौ स यक्षराट् ॥१८८॥ आर्यपुत्रोऽवदद् भूयः संतापोऽने महानयम् । न विना मानससरोमज्जनादपयास्यति ॥१८९ ॥ तवेच्छां पूरयाम्येष इत्युक्त्वा यक्षपुङ्गवः । कदलीसंपुटे क्षिप्त्वाऽमुं मानससरोऽनयत् ॥ १९०॥ तत्र च स्नपयामासार्यपुत्रं स यथाविधि । गजराजं गजायुक्त इव शीतामलैर्जलैः ॥ १९१ ॥ सर्वाङ्गीणं सुखस्पर्शेरपनिन्ये श्रमो जलैः । आर्यपुत्रस्य निपुणैः संवाहकजनैरिव ॥ १९२॥ तत्रासिताक्षो यक्षः प्राग्जन्मारिः सुहृदस्तव । हननाय समागच्छत् कृतान्त इव नूतनः ॥१९३ ॥ अरे रे तिष्ठ सिंहेन क्षुधितेनेव कुञ्जरः । चिरादसि मया दृष्टः कियधुरं गमिष्यसि ? ॥१९४ ॥ इत्यूजितं स तर्जित्वा समुन्मूल्यैकमवीपम् । आर्यपुत्राय सोऽनार्यः प्राक्षिपद् यष्टिलीलया ॥१९५ ॥ समापतन्तं हस्तेन निहत्यापातयद् द्रुमम् । तं ते सखा प्रतिकारभस्त्रामिव मतङ्गजः ॥ १९६ ॥ ततो बहलधलीभिरन्धकारमयं जगत् । अकालोत्पन्नकल्पान्तमिव यक्षश्चकार सः॥१९७॥ स विचक्रे पिशाचाश्च धूमधूम्रकलेवरान् । सोदारानन्धकारस्य दारुणाकारधारिणः ॥१९८ ॥ ज्वालाजालकरालास्यास्ते चित्या इव जङ्गमाः । अट्टहासं विमुञ्चन्तः पतत्पविरवोपमम् ॥१९९ ॥ १ तन्नाम्न सरोवरात् । २ हस्तिपकः । ३ तिरस्कृत्य । ४ वृक्षम्। ५ गजग्रहणोपायभूतां भस्वाम् लोहधमनीम्, 'भट्ठी' इति भाषायाम् । ६ अग्नयः । 282828282828282828282828288 सनत्कुमार-- वृत्तान्तनिवेदनम्। १८८॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy