________________
त्रिषष्टिशलाका
पुरुषचरिते
चतुर्थं पर्व प्रथमः
सर्गः श्रेयांसजिनचरितम् ।
४१॥
282828282828282828282828282
तेषां कलकलं श्रुत्वा दूरतोऽपि प्रजापतौ । किमेतदिति संभ्रान्तेऽवादीज्ज्वलनजट्यदः ॥५३१ ॥ अमी खलु हयग्रीवेणाऽऽदिष्टाः सुभटा इह । आयान्त्यायान्तु यूयं तु प्रेक्षध्वं मम कौतुकम् ॥५३२॥ मा त्रिपृष्ठो माऽचलो वा संप्रहार्षीन्ममाऽग्रतः । इत्युत्सुकः परिकरं बद्धोत्तस्थौ रणाय सः ॥५३३ ॥ प्रजहुर्युगपत्तस्मिन्नश्वग्रीवभटाः क्रुधा । स्वपक्षे हि विपक्षस्थे स्यादमझे विशेषतः ॥५३४ ॥ निरास तेषां शस्त्राणि शस्त्रैर्ध्वलनजट्यपि । अपवादैरिवोत्सर्गान् सोऽपवादबहिष्कृतः ॥५३५ ॥ उपदुद्राव तान् सर्वान् निशातशरवृष्टिभिः । स्तम्बरमानिवोत्पातमेघः करकवृष्टिभिः ॥५३६ ॥ विद्याबलाद् दोर्बलाच्च तेषां दर्प चिरोद्भवम् । जहार ज्वलनजटी वार्तिकः फणिनामिव ॥५३७ ॥ इत्यभाषत तानग्निजटी द्राग् यात यात रे ! । निर्बाथान् वः समायातान् वराकान् को हनिष्यति ? ॥५३८ ॥ मध्येकृत्य हयग्रीवं नाथमायात पर्वते । रथावर्ते वयमपि समेष्यामोऽचिरादपि ॥५३९ ॥ तेनैवमुक्ताः सावज्ञं हयग्रीवभटा द्रुतम् । काकनाशं प्रणेशुस्ते प्राणानादाय भीरवः ॥५४०॥ मषीलिप्तैरिवामन्दमन्दाक्षमलिनैर्मुखैः । तेऽपि गत्वा तदाचख्युर्मयूरग्रीवसूनवे ॥५४१॥ हुताशन इवाऽऽहुत्या तद्वचोभिरदीप्यत । सद्यो नीलाञ्जनासूनुरक्षय्यभुजविक्रमः ॥५४२ ॥ कोपाऽरुणकरालाऽक्षः स रक्ष इव भीषणः । सामन्ताऽऽमात्यसेनानीप्रभृतीनेवमादिशत् ॥५४३ ॥
१ दूरीचकार। २ गजान्। ३ करका :- 'करा' इति भाषायाम् । ४सर्पवशकारी गारुडिकः । ५ यथा काका नश्यन्ति तथा ६ मन्दाक्षम्-लज्जा। ★ तद्वाचाभिः । ७राक्षसः ।
2828282828282828282828282%
त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्।
॥४१॥