SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व तृतीयः सर्गः अजितसगरचरितम्। ॥६५॥ URURURURURUKURUKURUKURUKURY चलतोश्चञ्चले चूले, चकासामासतुस्तयोः । कलापौ नूतनोद्भिन्नाविव बालकलापिनोः ॥१४॥ अङ्काद्वं कौतुकेन, निन्याते राजभिश्च तौ । पद्मात् पद्मान्तरं राजहंसाविव महोर्मिभिः ॥१५॥ उत्सले हृदये दोष्णोः, स्कन्धदेशे शिरस्यपि । तौ समारोपयामास, रत्नाभरणवन्नृपः ॥१६॥ मधुव्रत इवाऽम्भोजं, भूयो भूयः शिरस्तयोः । आजिघ्रन् प्रीतिविवशो, नाऽतृप्यत् पृथिवीपतिः ॥१७॥ राज्ञस्तावङ्गलीलग्नावुभयोरपि पार्श्वयोः । विचरन्तौ विरेजाते, मेरोरिव दिवाकरौ ॥ १८ ॥ सततं चिन्तयामास, परमानन्दसुन्दरम् । तावात्म-परमात्मानौ, योगीव जगतीपतिः ॥१९॥ तौ ददर्श मुहुर्वेश्मोद्भूतौ कल्पद्रुमाविव । मुहुश्च भाषयामास, राजा राजशुकाविव ॥२०॥ सहाऽऽनन्देन भूभर्तुः, सहेक्ष्वाकुकुलश्रिया । क्रमेण प्रतिपेदाते, तौ वृद्धिमधिकाधिकाम् ॥२१॥ तत्राशेषाः कला न्यायं, शब्दशास्त्रादि चापरम् । स्वयं जज्ञेऽजितस्वामी, त्रिज्ञाना हि स्वतो जिनाः ॥२२॥ राज्ञा निर्दिष्टः सुदिने, महोत्सवपुरःसरम् । उपोपाध्यायमध्येतुमारेभे सगरः पुनः ॥२३॥ शब्दशास्त्रादिशास्त्राणि, दिनैः कतिपयैरपि । अपिबत् सगरः सिन्धुसलिलानीव सागरः ॥२४॥ साहित्यशास्त्रसर्वस्वमुपाध्यायादयत्नतः । सौमित्रिराददे ज्योतिर्दीपो दीपान्तरादिव ॥ २५ ॥ साहित्यवल्लीकुसुमैः, काव्यैः कर्णरसायनैः । स वीतरागस्तवनैः, स्वां वाचमकृतार्थयत् ॥ २६ ॥ सम्यक् प्रमाणशास्त्राणि, स प्रज्ञाप्रतिभार्णवः । अग्रहीदविलम्बेन, स्वयंन्यस्तनिधानवत् ॥२७॥ स्याद्वादवादोपन्यासैरमोघैः प्रतिवादिनः । विजिग्ये सगरः शत्रून्, जितशत्रुरिवेषुभिः ॥ २८ ॥ १ शिखे। २ पिच्छौ। ३ नदीनां जलानीव। ४ सगरः । 282828282828282828282828282 सगरचक्रिणो विद्याभ्यासः। ॥६५॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy