SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। ३२२ ।। तस्यामेव नगर्यां तु, पुरुषोत्तम आख्यया । पञ्चाशत्कार्मुकोत्तुङ्गः, सोम-सीतातनूरुहः ।। ३४६ ।। वर्त्तमाने जिनेऽनन्ते, त्रिंशल्लक्षाब्दजीवितः । समाप्तायुरसौ षष्टी, नरकोव गमिष्यति ।। ३४७ ।। अश्वपुरे तु पुरुषसिंहो नाम्ना भविष्यति । धर्मनाथजिने पञ्चचत्वारिंशद्धनून्नतिः ।। ३४८ ।। शिवराजा-ऽमृतासूनुर्वर्षलक्षाण्यसौ दश । आयुरनुपाल्य षष्ठीं नरकोव गमिष्यति ।। ३४९ ।। चक्रपुर्यां तु पुरुषपुण्डरीकोऽभिधानतः । अरमल्ल्यन्तरे लक्ष्मीवती - महाशिरः सुतः ।। ३५० ॥ एकोनत्रिंशतं चापानयमुन्नतविग्रहः । पञ्चषष्टिसहस्राब्दायुः षष्ठं नरकं गमी ।। ३५१ ॥ दत्तो वाराणसीपुर्यां, षड्विंशतिधनून्नतिः । जिनान्तरे तु तत्रैव, शेषवत्यग्निसिंहभूः ।। ३५२ ।। षट्पञ्चाशत्सहस्राणि वर्षाणामस्य जीवितम् । गमिष्यति च पूर्णायुः, पञ्चमीं नरकावनीम् ॥ ३५३ ॥ नारायण इति ख्यातः, पुरे राजगृहाह्वये । द्वादशाब्दसहस्रायुर्मुनिनम्यन्तरे त्वसौ ॥ ३५४ ॥ सुमित्रादशरथभूर्धनुःषोडशकोन्नतिः । गमिष्यति च पूर्णायुस्तुरीयां नरकावनीम् ।। ३५५ ।। कुष्णस्तु मथुरापुर्यां, देवकीवसुदेवभूः । वन्दिता नेमिनाथस्य, दशधन्वसमुच्छ्रयः ।। ३५६ ।। सहस्रमेकं वर्षाणामायुरस्य भविष्यति । ततो नरकमेदिन्यां तृतीयायां गमिष्यति ।। ३५७ ।। प्रथमो बलदेवस्तु तत्र भद्रासुतोऽचलः । पञ्चाशीतिवर्षलक्षाण्यायुरस्य भविष्यति ।। ३५८ ॥ द्वितीयस्तु बलदेवो, भावी विजय आख्यया । सुभद्राभूः पञ्चसप्तत्यब्दलक्षाणि जीविता ।। ३५९ ॥ तृतीयस्तु बलदेवो, भद्र इत्यभिधानतः । सुप्रभाभूः पञ्चषष्टिर्वर्षलक्षाणि जीविता ।। ३६० ।। + कैकेयीद । प्रथमं पर्व षष्ठः सर्गः श्रीऋषभ स्वामिचरितम् । बलदेवाः । ।। ३२२ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy