SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीमद्राजचन्द्रजैनशास्त्रमालायां नासन्न सन्न सदसन्न चाप्यनुभयात्मकं । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः॥ [ पृष्ठ १७८ ] १८० ] १८ श्लोक १८ यच्चित्तं तच्चित्तान्तरा प्रतिसंधत्ते यथेदानीन्तनं चित्तं चित्तं च मरणकालभावि [ मोक्षाकरगुप्त ] निखिलवासनोच्छेदे विगतविषयाकारोपप्लवविशद्धज्ञानोत्पादो मोक्षः [ यस्मिन्नेव हि संताने आहिता कर्मवासना । फलं तत्रैव संधत्तं कपासे रक्तता यथा ॥ [ ] इत्येकनवते कल्पे शक्त्या में पुरुषो हतः। तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ [ ] श्लोक १९ प्रत्येक यो भवेद् दोषो द्वयोर्भावे कथं न सः [ ] श्लोक २० १८३ १८५ १९२ १९३ नास्तिकास्तिकदैष्टिकम् [ हैमशब्दानुशासन ६-४-६६ ] वयः शक्तिशीले [हैमशब्दानुशासन ५-२-२४] न चायं भूतधर्मः सत्त्वकठिनत्वादिवत् ।......... धर्मः फलं च भूतानां उपयोगो भवेद् यदि । प्रत्येकमुपलंभः स्यादुत्पादो वा विलक्षणात् ॥ [द्रव्यालंकार] श्लोक २१ वातातीसारपिशाचात्कश्चान्तः [हैमशब्दानुशासन ७-२-६१] सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।। [तत्त्वार्थभाष्य ५-२९] यद्युत्पादादयः भिन्नाः कथमेकं त्रयात्मकं । अथोत्पादादयोऽभिन्नाः कथमेकं त्रयात्मकम् ॥ [ ] घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं जनो याति सहेतुकम् ।। पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद वस्तु त्रयात्मकम् ॥ [ आप्तमीमांसा ५९, ६०] श्लोक २२ उत्पादव्ययध्रौव्ययुक्तं सत् [ तत्त्वार्थाधिगमसूत्र ५-२९] २०३
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy