SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ पृष्ठ १५२ १५३ १५५ १५७ १५७ १५८ १५९ १५९ स्याद्वादमञ्जरीके अवतरण (१) अर्थसारूप्यमस्य प्रमाणं । तदशादर्थप्रतीतिसिद्धेः [न्यायविन्दु १-१९, २०] नीलनिर्भासं हि विज्ञानं........नोलसंवेदनरूपम् [न्यायबिन्दु टीका ] नाकारणं विषयः ण णिहाणगया भग्गा पुंजो णत्थि अणागए। णिन्वुया व चिटुंति आरग्गे सरिसवोपमा ॥ [ अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ।। भूतियेषां क्रिया सैव कारणं सैव चोच्यते प्रत्येक यो भवेदोषो द्वयोभावे कथं न सः स्वाकारबुद्धिजनका दृश्या नेन्द्रियगोचराः यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत् संवेद्यते नीलं कथं बाह्य तदुच्यये ॥ [प्रज्ञाकरगुप्त-प्रमाणवातिकालंकार] नान्योऽनुभाव्यो बुद्धयास्ति तस्या नानुभवो परः । ग्राह्यग्राहकवधुर्यात् स्वयं सैव प्रकाशते । बाह्यो न विद्यते ह्यर्थो यथा बालविकल्प्यते । वासनालुठितं चित्तमर्थाभासे प्रवर्तते ॥ [ ] अणुहूयदिट्ठचिंतिय सुयपयइवियारदेवयाणू वा । सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो ॥ [जिनभद्रगणि-विशेषावश्यकभाष्य १७०३ ।] आशामोदकतृप्ता ये ये चास्वादितमोदकाः । रसवीर्यविपाकादि तुल्यं तेषां प्रसज्यते ॥ [ ] श्लोक १७ सर्व एवायमनुमानानुमेयव्यवहारो बद्धधारूढेन धर्मधर्मभावेन न बहिः सदसत्त्वमपेक्षते [ दिङ्नाग ] यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा । यदेतद् स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥ [ ] सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेधात्तु सिद्ध ग्रहणमात्मनः ॥ इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् । अहं सुखोति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥ [न्यायमंजरी पृ. ४३३ ] देशितो नाशिनो भावा दृष्टा निखिलनश्वराः। मेघपङ्क्त्यादयो यद्वत् एवं रागादयो मताः ॥ [ ] रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतन् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ॥ [ ] एगे आया [ठाणांग १-१] १६० १६० १६८ १७२ १७६ १७६ १७७
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy