SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ १०१ १०१ १०७ १११ ११२ श्रीमद्राजचन्द्रजैनशास्त्रमालायां कालाविरोधि निर्दिष्टं ज्वरादी लङ्घनं हितं । ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान् ॥ [ पूजया विपुलं राज्यमग्निकार्येण संपदः । तपः पापविशुद्धयर्थं ज्ञानं ध्यानं च मुक्तिदम् ॥ [व्यास-महाभारत ] श्लोक १२ * सत्संप्रयोगे इन्द्रियबुद्धिजन्मलक्षणं ज्ञानं, ततोऽर्थप्राकट्यं, तस्मादर्थापत्तिः, तया प्रवर्तकज्ञानस्योपलंभः [जैमिनीसूत्र १-१-४५ ] श्लोक १३ ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः। [रघुवंश १०-६] सर्व वै खल्विदं ब्रह्म नेह नानास्ति किञ्चन । आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन ।। [छान्दोग्य उपनिषद् ३-१४ ] आहुविधातृ प्रत्यक्षं न निषेद विपश्चितः । नैकत्व आगमस्तेन प्रत्येक्षण प्रबाध्यते ॥ [ अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ।। [मी. श्लोकवातिक प्रत्यक्षसूत्र ११२] यदद्वैतं तद् ब्रह्मणो रूपं [ प्रत्यक्षाद्यवतारः स्याद् भावांशो गृह्यते यदा । व्यापारस्तदनुत्पत्तेरभावांशे जिघृक्षते ॥ [मी. श्लोकवार्तिक अभाव. १७ ] पुरुष एवेदं सर्वं यद्भुतं यच्च भाव्यं । उतामृतत्वस्येशानो यदन्नेनातिरोहति ।। [ऋग्वेद पुरुषसूक्त ] यदेजति यन्नजति यद्रे यदन्तिके । यदन्तरस्य सर्वस्य यदुत सर्वस्यास्य बाह्यतः ।। [ईशावास्य उपनिषद् ] * श्रोतव्यो मन्तव्यो निदिध्यासितव्यः अनुमन्तव्यो [बृहदारण्यक उपनिषद् ] सर्वं वै खल्विदं ब्रह्म नेह नानास्ति किंचन । आरामं तस्य पश्यन्ति न तत् पश्यति कश्चन ॥ [छान्दोग्य ३-१४] * निविशेषं हि सामान्यं भवेत् खरविषाणवत् । सामान्यरहितत्वेन विशेषास्तद्वदेव हि ॥ [मी. श्लोकवातिक आकृति १०] ११५ ११६ ११६ ११६ ११७
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy