SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमंजरीके अवतरण (१) श्लोक १ ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वागच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ [ ] सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ।। तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे ॥ [ वैशेषिकवचन ] जे एग जाणइ से सव्वं जाणइ । जे सव्वं जाणइ से एग जाणइ ॥ [आचारांग १-३-४-१२२] एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टाः ॥[] अभ्रादित्वात् ( अभ्रादिभ्यः ) [ हैमशब्दानुशासन ७-२-४६ ] शाखादेर्यः [हेमशब्दानुशासन ७-१-११४ ] श्रीवर्धमानाभिधमात्मरूपम् [अयोगव्यवच्छेदिका १] श्लोक २ तादर्थ्य चतुर्थी [ हैमशब्दानुशासन २-२-५४ ] स्पृहेाप्यं वा [हमशब्दानुशासन २-२-२६ ] श्लोक ३ अदसस्तु विप्रकृष्ट [हैमव्याकरण संग्रहश्लोक ] * रूसउ वा परो मा वा विसं वा परियत्तक । भासियन्वा हिया भासा सपक्खगुणकारिया ॥ [हेमचन्द्र-श्रेणिकचरित्र २-३२] न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ॥ [वाचकमुख्य उमास्वाति-तत्त्वार्थभाष्यकारिका २९] श्लोक ४ गम्ययपः कर्मापारे [ हैमशब्दानुशासन २-२-७४ ] श्लोक ५ उत्पादव्ययनोव्ययुक्तं सत् [तत्त्वार्थाधिगमसूत्र ५-२६] अवकाशदमाकाशम् [उत्तराध्ययन-भावविजयगणिवृत्ति २८-९] * ये अवतरण सम्पूर्णतया उपलब्ध न होकर कुछ अंशमें ही उपलब्ध होते हैं।
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy