SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ अन्य. यो. व्य. श्लोक ३२] स्याद्वादमञ्जरी ર૬૭ चारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्य दर्शयन् तदुपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति इदं तत्त्वातचव्यतिकरकरालेऽन्धतमसे जगन्मायाकारिव हतपरैर्हा विनिहितम् । तदुद्धर्तुशक्तो नियतमविसवादिवचन स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः॥३२॥ इदं प्रत्यक्षोपलभ्यमानं जगद् विश्वम् उपचाराद् जगद्वर्ती जनः। हतपरैः हता अधमा ये परे तीर्थान्तर्गया हतपरे तैः। मायाकारैरिव ऐन्द्रजालिकैरिव शाम्वरीयप्रयोगनिपुणैरिव इति यावन । अन्धतमसे निविडान्धकारे। हा इति खेदे । विनिहितं विशेपेण निहितं स्थापित पातितमित्यर्थः। अन्धं करोतीत्यन्धयति, अन्धयतीत्यन्धं तच्च तत्तमश्चेत्यन्धतमसम् । “समवान्धात् तमसः" इत्यत्प्रत्ययः, तस्मिन् अन्धतमसे। कथंभूतेऽन्धतमसे इति द्रव्यान्धकारव्यवच्छेदार्थमाह तत्त्वातत्त्वव्यतिकरकराले। तत्त्वं चातत्त्वं च तत्त्वातत्त्वे तयोर्व्यतिकरो व्यतिकीर्णता व्यामिश्रता स्वभावविनिमयस्तत्त्वातत्त्वव्यतिकरस्तेन कराले भयङ्करे । यत्रान्धतमसे तत्त्वेऽतत्त्वाभिनिवेशः अतत्त्वे च तत्त्वाभिनिवेश इत्येवंरूपो व्यतिकरः संजायत इत्यर्थः। अनेन च विशेपणेन परमार्थतो मिथ्यात्वमोहनीयमेव अन्धतमसम् , तस्यैव ईदृक्षलक्षणत्वात् । तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादाः "अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या। अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात्" ॥ ततोऽयमर्थः । यथा किल ऐन्द्रजालिकास्तथाविधसुशिक्षितपरव्यामोहनकलाप्रपञ्चाः तथाविधमौषधीमन्त्रहस्तलाघवादिप्रायं किञ्चित्प्रयुज्य परिपज्जनं मायामये तमसि मजयन्ति तथा दूसरे मतोंका व्यवच्छेद करनेवाले निर्दोष वचनोंको आपमें ही सामर्थ्य है, अतएव आपकी उपासनामें लगे हुए मनुष्य ही चतुर हैं इलोकार्थ-इन्द्रजालियोंकी तरह अधम अन्य दर्शनवालोंने इस जगत्को तत्त्व और अतत्त्वके अज्ञानसे भयानक गाढ़ अन्धकारमें डाल रक्खा है। अतएव आप ही इस जगत्का उद्धार कर सकते हैं, क्योंकि आपके वचन विसंवादसे रहित हैं । अतएव हे जगत्के रक्षक! बुद्धिमान लोग आपकी सेवा करते हैं। व्याख्यार्थ-खेद है कि इन्द्रजालियोंके समान अधम अन्य तीथिकोंने प्रत्यक्षसे दृष्टिगोचर होनेवाले इस जगत्को तत्व और अतत्त्वके अभेदसे भयानक गाढ़ अंधकारमें डाल रक्खा है। 'अन्धतमसे' में "समवान्धात् तमसः" सूत्रसे अत् प्रत्यय होता है। यहां मिथ्यात्व मोहनीयको अन्धतमस कहा गया है। प्रस्तुत स्तुतिकारपाद हेमचन्द्र आचार्यने योगशास्त्रमें कहा है "अदेवको देव, अगुरुको गुरु, और अधर्मको धर्म माना मिथ्यात्व है।" अतएव जिस प्रकार दूसरोंको व्यामोहित करनेकी कलामें निपुण इन्द्रजाली लोग औषधि, मन्त्र, हाथकी सफाई आदिसे दर्शक लोगोंको मायामय अन्धकारमें डाल देते हैं, वैसे ही अन्य वादी अपनी १. माया तु शाम्बरी । शम्बराख्यस्यासुरस्य इयं शाम्बरी । अभिधानचिन्तामणी। २. हैमसूत्रे ७-३-८० । ३. हेमचन्द्रकृतयोगशास्त्रे २-३ ।
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy