________________
तार्थनिरूपकत्वे तस्य च प्रथमान्तपदार्थे पटादौ घटादेः प्रतियोगितावच्छेदकघटकतया तादृशाभावनिरूपकत्वात् । एवं चान्वयबोधस्य प्रथमान्तपदार्थमुख्यविशेष्यकत्वनियमस्यापि न क्षतिरिति । तदपि न सम्यक् । घटादिविषयकचाक्षुषादेः कानिकादिसंबन्धेन घटादिवृत्तितया घटो घटं न पश्यतीति प्रयोगानुएपत्तेः। आकाशादिविषयकत्वावच्छिन्ने चाक्षुषे कालिकादिसंबन्धन घटादिवृत्तित्वनिश्चयदशायां घट आकाशं न पश्यातिवाक्याच्छाब्दबोधानुपपत्तेश्च । समवायेन घटादिवृत्तित्वाकाशादिविषयकत्वोभयाभावस्यैव स्वीकरणीयतया अभाव अाकाशं न पश्यतीत्यादौ अभावसमवेतत्वाप्रसिद्धया वाक्यार्थाप्रसिद्धेर्दुरित्यात् । चैत्रादेरतीतचाक्षुषस्य घटादिविषयकत्वेऽपि समयविशेष चैत्रो घटं न पश्यतीतिप्रयोगाद्वर्त्तमानतादृशचाक्षुषत्वाद्यवच्छेदेन उभयाभावभानस्य प्रतियोगिकोटौ वर्तमानत्वमन्तर्भाव्य त्रित्वावच्छिन्नाभावभानस्य वा स्वीकरणीयतया यदा यत् किंचिदंशेऽलौकिकमेव घटादिचाक्षुषं तस्य वर्त्तते तदा चैत्रो घटं न पश्यतीत्यादि प्रयोगापत्ते१र्वारत्वाच्च । वर्तमानालौकिकविषयिताशून्यचाक्षुषत्वा वच्छेदेन चैत्रवृत्तित्वघटविषयकत्वोभयाभावसत्त्वात् । समानेन्द्रिय जन्योपनीत
म?01/
-२१६-म पथमान्ता भलकर
गबान पश्यतात्मकमा
प्रथमान्तार्थमुख्यविशेष्यत्वस्यापि नानुपपत्तिरिति हस्तलिखिनपस्तकपाटः ।
वियर की। पानि समानेन्द्रियेति । ननु घटविषयकचाक्षुपे किञ्चिदंशेऽनौकिकत्वन यतीक पि अलौकिकविषयिताशून्यत्वन्नास्ति परन्तु तत्रैव घट निरूपितलौकिलाविषयिताशालित्वावच्छेदेनालौकिकविपयिताशून्यत्वमस्त्येव । मूलावच्छेदेन कपिसंयोगसत्त्वेऽप्यग्रावच्छेदेन तदभाववदिति अलौकिकपिपयिताशन्यत्वावच्छेदेन चाक्षुषे घटविषयकत्वचैत्रवृत्तित्वोभयसत्त्वेनोभया'वस्य बाधान्नापत्तिरित्यत पाह--समानेति ।