SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ जमार छिमव्यापारे धातोर्लक्षणया भवतामप्यावश्यकत्वाद्धातुजन्यताटशव्यापारो स्थितिहेतुताया उभयसिद्धत्वात् । यदि च स्पन्दत इत्यादित इत्र शक्तिभ्रमाद्च्छतीत्यादितोऽपि १शुद्धव्यापारबोध आनुभविक इति मन्यते तथापि तन्मते शाब्दबुद्धौ द्वितीयादिजन्यफलीपस्थि ते: कारणतायाः कुल्पनाधिक्यं तज्जन्याधेयत्वोपस्थितिहेतुत्वकल्पनस्य चोक्तस्थलानुरोधन उभयमत एवावश्यकत्वादिति चेत्--अस्तु तन्मते ताटशकारणताया आधिक्यम्। तव्यमते न ग्रामं गच्दतीत्यादिवाक्यज्ञानघटितशाव्दसामायः सम नविषयकानुमित्यादिप्रतिबन्धकतायां फलप्रकारतानिरूपितव्या पारविशेष्यताशालित्वेन धातुजन्योपस्थितेर्निवेशनीयतया तस्य स्तादृशेविशेष्यताशालित्वेन व्यापारविशेष्यतानिरूपितफलप्रकार ताशालित्वेन वा निवेश इत्यत्र विनिगमनाविरहात् सामगीप्रतिवन्धकताधिक्यमवच्छेदकगौरवं च । प्राचीनमते द्वितीयाजन्यफलीपस्थिते: सासऱ्यान्तनिवेशस्तु न यमतसिद्धत अन्याधेयत्वोपस्थितिनिवेशस्थलीय एव इति । नव्यमत ताशस्थत शाब्दबोधस्याधिकविषयकतया तात्पर्यज्ञानादिकमप्यधिकविप रकमेव शाब्धीहेतुभविष्यति, प्रतिवन्धकसामग्र्याम यन्तर्भविष्यतीति च गौरवम् । अथ-फलस्य द्वितीयार्थत्वे भूमि गछति न म हीराहमित्यादौ महील्हवृत्तिसंयोगादेर्जनकतासम्ब-. धावच्छिन्नाभाव एक नबर्थी वाच्यः। सच वृत्त्यनियामकसम्बम्हन्याभापति गोगितानच्छेदकतया अप्रसिद्धः। नव्यमले तु द्वितीयार्थस्यायेयत्वस्व फलनिष्ठोऽभाव एव तथेति। नानुपातिः। च भूमिकर्मकगमनकर्तादौ महीरहकर्मकगमनकतत्वायनाकः प्रतीयते इति वाच्यम् । कर्तृवाचकपदासमभिव्याहारस्थले त सम्मान । न च तत्राप्याख्यातार्थान्जयबोधानुरोवेन कर्तवाच कपाध्याहारस्यावश्यकतया अध्याहतपदोपस्था
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy