________________
१०
व्युत्पत्तिवादः
[ कारके सम्बन्मस्थाने स्वभिरवस्वयाप्यत्वोभनसम्बन्धेन स्वविशिष्टत्वनिवेशनमत् । सुत्वादावतिव्याप्तिवारणाय द्वितीयः सम्बन्धः । सुप्त्वव्याप्यं यदाप्त्वन्तद्वयाप्यत्वेन तृतीयात्वादावव्याप्त्यापत्त्या द्वितीयसम्बन्धघटके स्वव्याप्ये स्वव्याप्यविशिष्टभिन्नत्वं निवेशिवम् । प्राप्त्वे सुप्त्वव्याप्यतृतीयात्वादिविशिष्टत्वमेव न तु तद्विशिष्टभिन्नत्वम् । यत प्राप्त्वस्य तृतीयात्वसामानाधिकरण्यं टादिकमादाय तदभावसामानाधिकरण्यं उप्रभृतिमादाय तेनाप्त्वव्याप्यत्वेऽपि निरुक्ताव्याप्यत्वेन तृतीयात्वादावव्याप्त्यभावः । न---सुत्यादौ सुप्त्वव्याप्यप्रथमात्वादिव्याप्यत्वादेवातिव्याप्तिभङ्गो वाच्यः । स च न सम्भवति । प्रथमात्वादेहि सु ौ एतदन्यतरत्वादिकं सुप्त्वव्याप्यन्तद्विशिष्टत्वमेव । न तु तद्भिन्नत्वमिति बन्यं, स्वव्याप्यविशिष्टभिन्नत्वस्थाने स्वविशिष्टविशिष्टभिन्नत्वस्य निवेशनात् । तत्र चरमवैशिष्टयं पर्वोक्तमेव । अम्यञ्च स्वव्याप्यत्वस्वव्याप्याघटितत्वोभयसम्बन्धेन। तथा च निरुक्तान्यतरत्वमादाय नोक्तदोषः । तस्य सुप्त्वव्याप्यत्वेऽपि सूप्त्वव्याप्येन सूत्वेन घटितत्वात् । न चैवमपि सु अम् एतदन्यतरत्वे अतिव्याप्तिः । तत्र सुप्त्वव्याप्यत्वसुप्त्वव्याप्याव्याप्यत्वयोः सत्त्वादिति वाच्यं, स्वव्याप्याघटितत्वस्यापि तृतीयस्य सुप्त्ववैशिष्ट्यघटकस्य स्वीकारेण तादृशान्यतरत्वादेः सुप्त्वव्याप्यसुत्वादिघटितत्वेनातिव्याप्त्यभावात् । तथा च सुम्वविशिष्टो धर्मः सुखविभाजकः । वैशिष्ट्यञ्चः स्वविशिष्टत्वस्व शिविष्टाव्यामत्वस्वब्याप्याघटितत्वैतान्त्रितयसम्बन्धेन । प्राये...स्वन्यायल्बस्वभिनत्वोमयसम्बन्धेन वैशिष्टयम् । द्वितीये स्वव्याप्यत्वस्वविशिष्टविशिष्टभिन्नत्वोभयसम्बन्धेन वैशिष्टयम् । तत्राद्यवैशिष्ट्यं स्वव्याप्यत्वस्वमम्प्याघटितत्वोभयसम्बन्धेन । द्वितीयवैशिष्टयं स्वसमानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन । सर्वेषां विशेषणानां फलानि पूर्वमुक्तानि ।।
नन्वेवं सति विभक्तिविभाजकः प्रथमात्वादिक एव । तथा च प्रथमात्वादिकथनं व्यर्थमेवेति चेत्-न। पर्य्यवसितस्यैव स्पष्टतया कथनात् । स्ववृत्तिर्यः प्रथमात्वाद्यन्यतमो धर्मस्तद्वत्त्वं स्ववृत्तियः सुप्विभाजकस्तद्वत्त्व वा साजा