SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रथना ] तान् शवोधपरत्व भवेन विभक्तिधमिकतज्ज्ञानहेतुताया विनिगमनाविरहेणावश्यक त । अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया प्रकृतेस्तत्र लक्षवाचिता। शक्यलक्ष्ययोः परस्परमन्वयोपगमे नलिविरहात। प्रथमाविभक्तः कुत्रापि शक्तरक्तृप्ततया तस्याः शवयसम्बन्धरूपा लक्षणा न संभवति । द्वितीयादेः कर्मत्वादौ शक्तत्वेऽपि त दशविभक्तस्तत्समभिव्याहृतप्रकृतेर्वा संख्यायां लक्षणा इत्यत्र विनिगमकं दुर्लभम् । न चैकत्वाद्यन्वयबोधे घटपदादिज्ञानजन्याप थितित्वेनानन्तहेतुताकल्पनामपेक्ष्य स्वादिपदबानजन्यतदुपम्पितित्वेन कतिपयतुताकल्पनायां लाघवात्कतिपयशक्तिकल्पने गौरवमकिंचित्करम् । सामान्यतः पदवृत्तिज्ञानजन्यतदुपस्थितित्वेनैक कारणताकल्पनन्तु न सम्यक् । निर्विभक्तिककुम्भपदादितः संख्यापस्थितौ तदगृहीतवृत्तिकघटादिपदे तत्तद्विभक्यान्तत्वज्ञानवर : पुंसो घटादौ संख्यामान्वयबोधप्रसङ्गात्। घटपसारज्ञानजन्यैक वायुपस्थितित्वेनैकत्वादिविपयूकशाव्दवोधहेतुतां कल्पयित्वा विरक्तिघटादिपदानुपूर्वाज्ञानतादशीपस्थित्योः परस्परमाकारेण फ जनकताया अवश्याभ्युपेयत्वादिति ...वाच्यम् । घदादिपदस्यैकत्व दो लक्षणाग्रहसत्त्वे घट: प्रमेय इत्यादिवाक्यादेक वं प्रमेयमित्र द्यन्वयवोधस्य सर्वसंमततया तदनुरोधेनैकत्वादिविपयकशाब्द धेि घटादिपदजन्यैकत्वाद्युपस्थितित्वेन हेतुतायाः सर्वसंमतत्वात् । मैवम् । यादृशयादशपदानां लक्षणया एकत्वादिशव धीजनकत्वं नोभयवादिसिद्धं ताशानन्तपदज्ञानजन्यैकत्वाद्युपस्थितीनां ताब्दहेतुत्वकल्पनं प्रकृतेः संख्यावाचकतावादि: नामधिकमिति किल्पनापेक्षया चाल्पतरस्वादिपदजन्यैकत्वाद्युपस्थितिहेतुनाकलानमेव नाघवम् । एतेन संख्याविशेषावच्छिन्नघटादिलक्षणया : कृतरर्थः। न तु संख्याविभक्त्यर्थः । शाब्दबोधे विभक्तिजन्यसंख्यापस्थितिहेतुताकल्पनाधिक्येन गौरवात् । घटादि
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy