SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४४८ सप्तमीविभक्तिविचारः । ला आसते । भोजनकर्तृत्वस्वरूपकारकत्वस्याहता ऋ-" द्धानां तरण कर्तृत्वस्याहता सदाह्मणानां च प्रप्तिबैव । सप्तम्या: समान कालिकत्वमर्थ श्रासने धात्वर्थे न्वेति । तब भुञ्जान ऋविशिष्टसमानकालिकत्वं विशेषणभोजनसमान कालिकत्वमप्यादाय पर्यवस्यति विशिष्टान्वय बलात् तथा च भुञ्जाम ऋद्धसमान कालिकासनक प्रो दरिट्रा इत्यादिरन्वयबोधः । ब्राह्मणेषु पुज्यमानेषु सट्रास्तिरक्रियन्ते इत्यादावर्हाणां कर्मत्वे सप्तमी बोध्या अनहींणामकारकत्वे यथा दरिद्र ष्वासोनेषु ब्राह्मणास्तरन्ति तरणं तु सत्यनुकूल वैदिक कर्म तविपर्यये यथा ऋड्वेष्वासोनेषु दरिद्रा भुञ्जते ब्राह्मणेप्रवासीनेषु वृषलास्तरन्नीत्यादौ दर्शितरीत्याऽऽसनभोज नयोरासनतरण यो: समान कालिकत्वं प्रतीयते । अत्र “यस्य च भावेने तिसूत्रेणैव क्रियवो: समानकालिकत्वं जाप्यते अतो व्यर्थमेवेदं वार्तिकमिति । यदि च कटवेष भुञ्जानेषु दरिद्रा अासत इत्यादौ ऋभुञ्जाजसमानदेशत्वं समाने प्रतीयमानं विशिष्टान्वयबलाद्.भोजनसमानदेशत्वमपि आसने प्रत्याययति तदा क्रिययोः समानदेश व प्रतौति फलकतया नास्य वार्तिकस्य वैयर्थ्यमिति । "निमित्तात्कर्मयोगे सप्तमी वक्तव्य"ति वातिक कर्मयोगे सति निमिल्लवाचकपदात्सप्तमी भवतीत्यर्थकं निमित्त सप्तमौं विदधाति । कर्म धात्वर्थफलवत् तस्य योगः क चित्समवायः क चित्संयोगः हौपिन: कर्मणा: चर्मणि समवायः । कुञ्जरस्य कर्मणाः दन्तयोः संयोग इति शाब्दिकाः । यस्य प्राप्तिः क्रियाफलं त
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy