SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ४४५ त्या दाविवान्वयोपपत्तिः सम्भवतीति गुरुचरगादर्शितरोतिः । वस्तुतस्तु शब्देना दुवार्थेनापि शब्दः स्मार्यते शब्दार्थयोरुभयो: सङ्केतसंबन्धेन संबन्धित्वाद् अत एवार्थ ज्ञात्वा अर्थेन तहाचकशब्दं स्मृत्वा वाक्यं प्रयुञ्जते प्रयोक्तारः तथा च यथा किं पचतिभवतीतिप्रश्ने वधपदर्शित कलायादौ कलायादिदर्शनेन कलायादिवाचक कलायादिपदं द्वितीयान्तं स्मृतवत: प्रष्टुः कलायं भवतोपचतौस्यन्वयबोधो भवति तथा भूशब्द स्वरूपणार्थन स्वरूपपरो भूशब्दः प्रथमातः स्मार्यते तेन तु भूशब्दस्वरूपोऽर्थः म्मायते तत्र भूशब्दे सङ्केतसंबन्धावच्छिन्नस्य सत्ताऽऽधेयत्वस्यान्वय इति न काऽप्यनुपपत्तिरिति यदि च वध पदर्शितकलायादौ कलायं पचतौति मानसोपनीतभानमेव तदा सत्ताऽधेयत्वस्य भूशब्दे मानसोपनीतभानमेवेति इयमेव रीति: चान्वाचय इत्यादी - चति पाकं करोतीत्यादिविवरणे च बोध्येति । एवं वाचकत्वार्थी सप्तमीति तान्त्रि कवाक्ये वाचकत्वशब्देन सङ्केतसंबन्धावच्छिन्नाधेयत्वमेव व्यपदिश्यते अतो वाचकत्वस्य सप्तम्यर्थत्वे अनुशासनविर हेऽपि न क्षतिः । द्राने वलिः काव्ये कालिदासस्तपसि धर्जटिरयमित्यादी बलिप्रभृतिपदानां वल्यादिसदृशे लक्षणा कतानिलपकसंबन्धावच्छिन्नं दानाद्याधेयत्वम् इदंपदार्थे पुंस्यन्वेति विशिष्टान्वयबलाहानवैशिष्ट्यमपि पुंसि प्रतीयते तथा . च वल्यादिसादृश्यं दानादिकं प्रतीयते अथ वा सप्तम्यन्त दानादिशब्दसमभिव्याहारबलाहानादिम्वरूपतादात्म्येन वल्यादिपदार्थानामिदंपदार्थे पुंस्यन्वयः यथा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy