SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ पञ्चमीविभक्तिविचारः। इती पक्षसंबन्धोऽपि प्रतीयते पर एवोदाहरणान्त एव न्याय तथा च प्रकृते जलसंबन्धाभाव एव नजा प्रव्याय्यत इति मतान्तरे तु विशेष्यताहयासंवलितमेव प्रकारतानिरूपितविशष्यत्वं तत्प्रतियोगित्वेन लिङ्गविशिष्टं चमसामान्यभिन्नं ज्ञानं यत् तस्यैव लिङ्गपदलच्यत्वात् तादृशज्ञानस्य पञ्चम्यर्थहेतुतायां तस्याः प्रकृतपक्षकप्रकृतसाध्य कानुमितित्वावच्छिन्ननिरूपकतयासंसर्गेण साध्यपदलक्ष्यार्थे साध्यज्ञानेऽन्वय इति व्युत्पत्या जलं ट्रव्यत्ववत् स्पर्शान्न गन्यांदित्यन दर्शितविषयताकनमसामान्य भिन्नस्पर्शज्ञाननिष्ठ हेतुताया जलपक्षकद्रव्यत्वसाध्यकानुमितित्वावच्छिन्ननिरूपकतासंसर्ग: ट्रव्यत्वज्ञाने भासते तत्संर्गावच्छिन्न प्रतियोगिताको दथितविषयताकझमसामान्यभिन्नगन्धज्ञाननिष्ठ हेतुत्वस्याभावोऽपि प्रतीयत इति विशेष्यताइयासंवलननिवेशाजलं द्रव्यत्वात्स्पर्शात्पृथिवी द्रव्यत्ववती गन्धादित्यादिन्यायजसमूहालम्बनपरामर्शजन्यत्वस्य जलपक्षकद्रब्यत्वानुमितौ सवापि न प्रकृतवाक्यार्थबाधः समूहालम्बनविषयताया विशेष्यताइयसंवलनादिति प्राहुः । वस्तुतस्तु साध्यवाचिवन्द्यादिपदस्य ज्ञान विधेयवन्द्यादौ लक्षणाज्ञानविधेयवन्हेस्तु खनिष्ठविधेयतानिरूपितोहीश्यतया खविधेयकक्षानीययाऽपि संबन्धेन पक्षे पर्वतादावन्वयः अत एव पर्वते एकत्र हयमिति रोत्या वन्हिगुणयोः सोध्यतायां पर्वतो वन्हिमान् गुणवान् धमाद द्रव्यत्वादितिन्यायजस्य वह्निव्याप्यधूमवान् गुणवप्राध्य द्रवात्त्ववान् पर्वत इत्याकारकस्य एकल इयमिति
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy